वङ्कक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वङ्ककः
वङ्ककौ
वङ्ककाः
सम्बोधन
वङ्कक
वङ्ककौ
वङ्ककाः
द्वितीया
वङ्ककम्
वङ्ककौ
वङ्ककान्
तृतीया
वङ्ककेन
वङ्ककाभ्याम्
वङ्ककैः
चतुर्थी
वङ्ककाय
वङ्ककाभ्याम्
वङ्ककेभ्यः
पञ्चमी
वङ्ककात् / वङ्ककाद्
वङ्ककाभ्याम्
वङ्ककेभ्यः
षष्ठी
वङ्ककस्य
वङ्ककयोः
वङ्ककानाम्
सप्तमी
वङ्कके
वङ्ककयोः
वङ्ककेषु
 
एक
द्वि
बहु
प्रथमा
वङ्ककः
वङ्ककौ
वङ्ककाः
सम्बोधन
वङ्कक
वङ्ककौ
वङ्ककाः
द्वितीया
वङ्ककम्
वङ्ककौ
वङ्ककान्
तृतीया
वङ्ककेन
वङ्ककाभ्याम्
वङ्ककैः
चतुर्थी
वङ्ककाय
वङ्ककाभ्याम्
वङ्ककेभ्यः
पञ्चमी
वङ्ककात् / वङ्ककाद्
वङ्ककाभ्याम्
वङ्ककेभ्यः
षष्ठी
वङ्ककस्य
वङ्ककयोः
वङ्ककानाम्
सप्तमी
वङ्कके
वङ्ककयोः
वङ्ककेषु


अन्याः