वखितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वखितव्यः
वखितव्यौ
वखितव्याः
सम्बोधन
वखितव्य
वखितव्यौ
वखितव्याः
द्वितीया
वखितव्यम्
वखितव्यौ
वखितव्यान्
तृतीया
वखितव्येन
वखितव्याभ्याम्
वखितव्यैः
चतुर्थी
वखितव्याय
वखितव्याभ्याम्
वखितव्येभ्यः
पञ्चमी
वखितव्यात् / वखितव्याद्
वखितव्याभ्याम्
वखितव्येभ्यः
षष्ठी
वखितव्यस्य
वखितव्ययोः
वखितव्यानाम्
सप्तमी
वखितव्ये
वखितव्ययोः
वखितव्येषु
 
एक
द्वि
बहु
प्रथमा
वखितव्यः
वखितव्यौ
वखितव्याः
सम्बोधन
वखितव्य
वखितव्यौ
वखितव्याः
द्वितीया
वखितव्यम्
वखितव्यौ
वखितव्यान्
तृतीया
वखितव्येन
वखितव्याभ्याम्
वखितव्यैः
चतुर्थी
वखितव्याय
वखितव्याभ्याम्
वखितव्येभ्यः
पञ्चमी
वखितव्यात् / वखितव्याद्
वखितव्याभ्याम्
वखितव्येभ्यः
षष्ठी
वखितव्यस्य
वखितव्ययोः
वखितव्यानाम्
सप्तमी
वखितव्ये
वखितव्ययोः
वखितव्येषु


अन्याः