वक्ष शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वक्षः
वक्षौ
वक्षाः
सम्बोधन
वक्ष
वक्षौ
वक्षाः
द्वितीया
वक्षम्
वक्षौ
वक्षान्
तृतीया
वक्षेण
वक्षाभ्याम्
वक्षैः
चतुर्थी
वक्षाय
वक्षाभ्याम्
वक्षेभ्यः
पञ्चमी
वक्षात् / वक्षाद्
वक्षाभ्याम्
वक्षेभ्यः
षष्ठी
वक्षस्य
वक्षयोः
वक्षाणाम्
सप्तमी
वक्षे
वक्षयोः
वक्षेषु
एक
द्वि
बहु
प्रथमा
वक्षः
वक्षौ
वक्षाः
सम्बोधन
वक्ष
वक्षौ
वक्षाः
द्वितीया
वक्षम्
वक्षौ
वक्षान्
तृतीया
वक्षेण
वक्षाभ्याम्
वक्षैः
चतुर्थी
वक्षाय
वक्षाभ्याम्
वक्षेभ्यः
पञ्चमी
वक्षात् / वक्षाद्
वक्षाभ्याम्
वक्षेभ्यः
षष्ठी
वक्षस्य
वक्षयोः
वक्षाणाम्
सप्तमी
वक्षे
वक्षयोः
वक्षेषु
अन्याः