वक्ष्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वक्ष्यः
वक्ष्यौ
वक्ष्याः
सम्बोधन
वक्ष्य
वक्ष्यौ
वक्ष्याः
द्वितीया
वक्ष्यम्
वक्ष्यौ
वक्ष्यान्
तृतीया
वक्ष्येण
वक्ष्याभ्याम्
वक्ष्यैः
चतुर्थी
वक्ष्याय
वक्ष्याभ्याम्
वक्ष्येभ्यः
पञ्चमी
वक्ष्यात् / वक्ष्याद्
वक्ष्याभ्याम्
वक्ष्येभ्यः
षष्ठी
वक्ष्यस्य
वक्ष्ययोः
वक्ष्याणाम्
सप्तमी
वक्ष्ये
वक्ष्ययोः
वक्ष्येषु
एक
द्वि
बहु
प्रथमा
वक्ष्यः
वक्ष्यौ
वक्ष्याः
सम्बोधन
वक्ष्य
वक्ष्यौ
वक्ष्याः
द्वितीया
वक्ष्यम्
वक्ष्यौ
वक्ष्यान्
तृतीया
वक्ष्येण
वक्ष्याभ्याम्
वक्ष्यैः
चतुर्थी
वक्ष्याय
वक्ष्याभ्याम्
वक्ष्येभ्यः
पञ्चमी
वक्ष्यात् / वक्ष्याद्
वक्ष्याभ्याम्
वक्ष्येभ्यः
षष्ठी
वक्ष्यस्य
वक्ष्ययोः
वक्ष्याणाम्
सप्तमी
वक्ष्ये
वक्ष्ययोः
वक्ष्येषु
अन्याः