वक्ष्यमाण शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वक्ष्यमाणः
वक्ष्यमाणौ
वक्ष्यमाणाः
सम्बोधन
वक्ष्यमाण
वक्ष्यमाणौ
वक्ष्यमाणाः
द्वितीया
वक्ष्यमाणम्
वक्ष्यमाणौ
वक्ष्यमाणान्
तृतीया
वक्ष्यमाणेन
वक्ष्यमाणाभ्याम्
वक्ष्यमाणैः
चतुर्थी
वक्ष्यमाणाय
वक्ष्यमाणाभ्याम्
वक्ष्यमाणेभ्यः
पञ्चमी
वक्ष्यमाणात् / वक्ष्यमाणाद्
वक्ष्यमाणाभ्याम्
वक्ष्यमाणेभ्यः
षष्ठी
वक्ष्यमाणस्य
वक्ष्यमाणयोः
वक्ष्यमाणानाम्
सप्तमी
वक्ष्यमाणे
वक्ष्यमाणयोः
वक्ष्यमाणेषु
एक
द्वि
बहु
प्रथमा
वक्ष्यमाणः
वक्ष्यमाणौ
वक्ष्यमाणाः
सम्बोधन
वक्ष्यमाण
वक्ष्यमाणौ
वक्ष्यमाणाः
द्वितीया
वक्ष्यमाणम्
वक्ष्यमाणौ
वक्ष्यमाणान्
तृतीया
वक्ष्यमाणेन
वक्ष्यमाणाभ्याम्
वक्ष्यमाणैः
चतुर्थी
वक्ष्यमाणाय
वक्ष्यमाणाभ्याम्
वक्ष्यमाणेभ्यः
पञ्चमी
वक्ष्यमाणात् / वक्ष्यमाणाद्
वक्ष्यमाणाभ्याम्
वक्ष्यमाणेभ्यः
षष्ठी
वक्ष्यमाणस्य
वक्ष्यमाणयोः
वक्ष्यमाणानाम्
सप्तमी
वक्ष्यमाणे
वक्ष्यमाणयोः
वक्ष्यमाणेषु
अन्याः