वक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वक्षितव्यः
वक्षितव्यौ
वक्षितव्याः
सम्बोधन
वक्षितव्य
वक्षितव्यौ
वक्षितव्याः
द्वितीया
वक्षितव्यम्
वक्षितव्यौ
वक्षितव्यान्
तृतीया
वक्षितव्येन
वक्षितव्याभ्याम्
वक्षितव्यैः
चतुर्थी
वक्षितव्याय
वक्षितव्याभ्याम्
वक्षितव्येभ्यः
पञ्चमी
वक्षितव्यात् / वक्षितव्याद्
वक्षितव्याभ्याम्
वक्षितव्येभ्यः
षष्ठी
वक्षितव्यस्य
वक्षितव्ययोः
वक्षितव्यानाम्
सप्तमी
वक्षितव्ये
वक्षितव्ययोः
वक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
वक्षितव्यः
वक्षितव्यौ
वक्षितव्याः
सम्बोधन
वक्षितव्य
वक्षितव्यौ
वक्षितव्याः
द्वितीया
वक्षितव्यम्
वक्षितव्यौ
वक्षितव्यान्
तृतीया
वक्षितव्येन
वक्षितव्याभ्याम्
वक्षितव्यैः
चतुर्थी
वक्षितव्याय
वक्षितव्याभ्याम्
वक्षितव्येभ्यः
पञ्चमी
वक्षितव्यात् / वक्षितव्याद्
वक्षितव्याभ्याम्
वक्षितव्येभ्यः
षष्ठी
वक्षितव्यस्य
वक्षितव्ययोः
वक्षितव्यानाम्
सप्तमी
वक्षितव्ये
वक्षितव्ययोः
वक्षितव्येषु


अन्याः