वक्रतुण्ड शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वक्रतुण्डः
वक्रतुण्डौ
वक्रतुण्डाः
सम्बोधन
वक्रतुण्ड
वक्रतुण्डौ
वक्रतुण्डाः
द्वितीया
वक्रतुण्डम्
वक्रतुण्डौ
वक्रतुण्डान्
तृतीया
वक्रतुण्डेन
वक्रतुण्डाभ्याम्
वक्रतुण्डैः
चतुर्थी
वक्रतुण्डाय
वक्रतुण्डाभ्याम्
वक्रतुण्डेभ्यः
पञ्चमी
वक्रतुण्डात् / वक्रतुण्डाद्
वक्रतुण्डाभ्याम्
वक्रतुण्डेभ्यः
षष्ठी
वक्रतुण्डस्य
वक्रतुण्डयोः
वक्रतुण्डानाम्
सप्तमी
वक्रतुण्डे
वक्रतुण्डयोः
वक्रतुण्डेषु
एक
द्वि
बहु
प्रथमा
वक्रतुण्डः
वक्रतुण्डौ
वक्रतुण्डाः
सम्बोधन
वक्रतुण्ड
वक्रतुण्डौ
वक्रतुण्डाः
द्वितीया
वक्रतुण्डम्
वक्रतुण्डौ
वक्रतुण्डान्
तृतीया
वक्रतुण्डेन
वक्रतुण्डाभ्याम्
वक्रतुण्डैः
चतुर्थी
वक्रतुण्डाय
वक्रतुण्डाभ्याम्
वक्रतुण्डेभ्यः
पञ्चमी
वक्रतुण्डात् / वक्रतुण्डाद्
वक्रतुण्डाभ्याम्
वक्रतुण्डेभ्यः
षष्ठी
वक्रतुण्डस्य
वक्रतुण्डयोः
वक्रतुण्डानाम्
सप्तमी
वक्रतुण्डे
वक्रतुण्डयोः
वक्रतुण्डेषु
अन्याः