वक्त शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वक्तः
वक्तौ
वक्ताः
सम्बोधन
वक्त
वक्तौ
वक्ताः
द्वितीया
वक्तम्
वक्तौ
वक्तान्
तृतीया
वक्तेन
वक्ताभ्याम्
वक्तैः
चतुर्थी
वक्ताय
वक्ताभ्याम्
वक्तेभ्यः
पञ्चमी
वक्तात् / वक्ताद्
वक्ताभ्याम्
वक्तेभ्यः
षष्ठी
वक्तस्य
वक्तयोः
वक्तानाम्
सप्तमी
वक्ते
वक्तयोः
वक्तेषु
 
एक
द्वि
बहु
प्रथमा
वक्तः
वक्तौ
वक्ताः
सम्बोधन
वक्त
वक्तौ
वक्ताः
द्वितीया
वक्तम्
वक्तौ
वक्तान्
तृतीया
वक्तेन
वक्ताभ्याम्
वक्तैः
चतुर्थी
वक्ताय
वक्ताभ्याम्
वक्तेभ्यः
पञ्चमी
वक्तात् / वक्ताद्
वक्ताभ्याम्
वक्तेभ्यः
षष्ठी
वक्तस्य
वक्तयोः
वक्तानाम्
सप्तमी
वक्ते
वक्तयोः
वक्तेषु


अन्याः