वक्तुकाम शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वक्तुकामः
वक्तुकामौ
वक्तुकामाः
सम्बोधन
वक्तुकाम
वक्तुकामौ
वक्तुकामाः
द्वितीया
वक्तुकामम्
वक्तुकामौ
वक्तुकामान्
तृतीया
वक्तुकामेन
वक्तुकामाभ्याम्
वक्तुकामैः
चतुर्थी
वक्तुकामाय
वक्तुकामाभ्याम्
वक्तुकामेभ्यः
पञ्चमी
वक्तुकामात् / वक्तुकामाद्
वक्तुकामाभ्याम्
वक्तुकामेभ्यः
षष्ठी
वक्तुकामस्य
वक्तुकामयोः
वक्तुकामानाम्
सप्तमी
वक्तुकामे
वक्तुकामयोः
वक्तुकामेषु
 
एक
द्वि
बहु
प्रथमा
वक्तुकामः
वक्तुकामौ
वक्तुकामाः
सम्बोधन
वक्तुकाम
वक्तुकामौ
वक्तुकामाः
द्वितीया
वक्तुकामम्
वक्तुकामौ
वक्तुकामान्
तृतीया
वक्तुकामेन
वक्तुकामाभ्याम्
वक्तुकामैः
चतुर्थी
वक्तुकामाय
वक्तुकामाभ्याम्
वक्तुकामेभ्यः
पञ्चमी
वक्तुकामात् / वक्तुकामाद्
वक्तुकामाभ्याम्
वक्तुकामेभ्यः
षष्ठी
वक्तुकामस्य
वक्तुकामयोः
वक्तुकामानाम्
सप्तमी
वक्तुकामे
वक्तुकामयोः
वक्तुकामेषु


अन्याः