वंशीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वंशीयः
वंशीयौ
वंशीयाः
सम्बोधन
वंशीय
वंशीयौ
वंशीयाः
द्वितीया
वंशीयम्
वंशीयौ
वंशीयान्
तृतीया
वंशीयेन
वंशीयाभ्याम्
वंशीयैः
चतुर्थी
वंशीयाय
वंशीयाभ्याम्
वंशीयेभ्यः
पञ्चमी
वंशीयात् / वंशीयाद्
वंशीयाभ्याम्
वंशीयेभ्यः
षष्ठी
वंशीयस्य
वंशीययोः
वंशीयानाम्
सप्तमी
वंशीये
वंशीययोः
वंशीयेषु
 
एक
द्वि
बहु
प्रथमा
वंशीयः
वंशीयौ
वंशीयाः
सम्बोधन
वंशीय
वंशीयौ
वंशीयाः
द्वितीया
वंशीयम्
वंशीयौ
वंशीयान्
तृतीया
वंशीयेन
वंशीयाभ्याम्
वंशीयैः
चतुर्थी
वंशीयाय
वंशीयाभ्याम्
वंशीयेभ्यः
पञ्चमी
वंशीयात् / वंशीयाद्
वंशीयाभ्याम्
वंशीयेभ्यः
षष्ठी
वंशीयस्य
वंशीययोः
वंशीयानाम्
सप्तमी
वंशीये
वंशीययोः
वंशीयेषु


अन्याः