लौहित शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौहितः
लौहितौ
लौहिताः
सम्बोधन
लौहित
लौहितौ
लौहिताः
द्वितीया
लौहितम्
लौहितौ
लौहितान्
तृतीया
लौहितेन
लौहिताभ्याम्
लौहितैः
चतुर्थी
लौहिताय
लौहिताभ्याम्
लौहितेभ्यः
पञ्चमी
लौहितात् / लौहिताद्
लौहिताभ्याम्
लौहितेभ्यः
षष्ठी
लौहितस्य
लौहितयोः
लौहितानाम्
सप्तमी
लौहिते
लौहितयोः
लौहितेषु
 
एक
द्वि
बहु
प्रथमा
लौहितः
लौहितौ
लौहिताः
सम्बोधन
लौहित
लौहितौ
लौहिताः
द्वितीया
लौहितम्
लौहितौ
लौहितान्
तृतीया
लौहितेन
लौहिताभ्याम्
लौहितैः
चतुर्थी
लौहिताय
लौहिताभ्याम्
लौहितेभ्यः
पञ्चमी
लौहितात् / लौहिताद्
लौहिताभ्याम्
लौहितेभ्यः
षष्ठी
लौहितस्य
लौहितयोः
लौहितानाम्
सप्तमी
लौहिते
लौहितयोः
लौहितेषु


अन्याः