लौहित्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौहित्यः
लौहित्यौ
लौहित्याः
सम्बोधन
लौहित्य
लौहित्यौ
लौहित्याः
द्वितीया
लौहित्यम्
लौहित्यौ
लौहित्यान्
तृतीया
लौहित्येन
लौहित्याभ्याम्
लौहित्यैः
चतुर्थी
लौहित्याय
लौहित्याभ्याम्
लौहित्येभ्यः
पञ्चमी
लौहित्यात् / लौहित्याद्
लौहित्याभ्याम्
लौहित्येभ्यः
षष्ठी
लौहित्यस्य
लौहित्ययोः
लौहित्यानाम्
सप्तमी
लौहित्ये
लौहित्ययोः
लौहित्येषु
 
एक
द्वि
बहु
प्रथमा
लौहित्यः
लौहित्यौ
लौहित्याः
सम्बोधन
लौहित्य
लौहित्यौ
लौहित्याः
द्वितीया
लौहित्यम्
लौहित्यौ
लौहित्यान्
तृतीया
लौहित्येन
लौहित्याभ्याम्
लौहित्यैः
चतुर्थी
लौहित्याय
लौहित्याभ्याम्
लौहित्येभ्यः
पञ्चमी
लौहित्यात् / लौहित्याद्
लौहित्याभ्याम्
लौहित्येभ्यः
षष्ठी
लौहित्यस्य
लौहित्ययोः
लौहित्यानाम्
सप्तमी
लौहित्ये
लौहित्ययोः
लौहित्येषु