लौम्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौम्यः
लौम्यौ
लौम्याः
सम्बोधन
लौम्य
लौम्यौ
लौम्याः
द्वितीया
लौम्यम्
लौम्यौ
लौम्यान्
तृतीया
लौम्येन
लौम्याभ्याम्
लौम्यैः
चतुर्थी
लौम्याय
लौम्याभ्याम्
लौम्येभ्यः
पञ्चमी
लौम्यात् / लौम्याद्
लौम्याभ्याम्
लौम्येभ्यः
षष्ठी
लौम्यस्य
लौम्ययोः
लौम्यानाम्
सप्तमी
लौम्ये
लौम्ययोः
लौम्येषु
एक
द्वि
बहु
प्रथमा
लौम्यः
लौम्यौ
लौम्याः
सम्बोधन
लौम्य
लौम्यौ
लौम्याः
द्वितीया
लौम्यम्
लौम्यौ
लौम्यान्
तृतीया
लौम्येन
लौम्याभ्याम्
लौम्यैः
चतुर्थी
लौम्याय
लौम्याभ्याम्
लौम्येभ्यः
पञ्चमी
लौम्यात् / लौम्याद्
लौम्याभ्याम्
लौम्येभ्यः
षष्ठी
लौम्यस्य
लौम्ययोः
लौम्यानाम्
सप्तमी
लौम्ये
लौम्ययोः
लौम्येषु