लौमन शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लौमनः
लौमनौ
लौमनाः
सम्बोधन
लौमन
लौमनौ
लौमनाः
द्वितीया
लौमनम्
लौमनौ
लौमनान्
तृतीया
लौमनेन
लौमनाभ्याम्
लौमनैः
चतुर्थी
लौमनाय
लौमनाभ्याम्
लौमनेभ्यः
पञ्चमी
लौमनात् / लौमनाद्
लौमनाभ्याम्
लौमनेभ्यः
षष्ठी
लौमनस्य
लौमनयोः
लौमनानाम्
सप्तमी
लौमने
लौमनयोः
लौमनेषु
एक
द्वि
बहु
प्रथमा
लौमनः
लौमनौ
लौमनाः
सम्बोधन
लौमन
लौमनौ
लौमनाः
द्वितीया
लौमनम्
लौमनौ
लौमनान्
तृतीया
लौमनेन
लौमनाभ्याम्
लौमनैः
चतुर्थी
लौमनाय
लौमनाभ्याम्
लौमनेभ्यः
पञ्चमी
लौमनात् / लौमनाद्
लौमनाभ्याम्
लौमनेभ्यः
षष्ठी
लौमनस्य
लौमनयोः
लौमनानाम्
सप्तमी
लौमने
लौमनयोः
लौमनेषु
अन्याः