लोष्ट्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोष्ट्यः
लोष्ट्यौ
लोष्ट्याः
सम्बोधन
लोष्ट्य
लोष्ट्यौ
लोष्ट्याः
द्वितीया
लोष्ट्यम्
लोष्ट्यौ
लोष्ट्यान्
तृतीया
लोष्ट्येन
लोष्ट्याभ्याम्
लोष्ट्यैः
चतुर्थी
लोष्ट्याय
लोष्ट्याभ्याम्
लोष्ट्येभ्यः
पञ्चमी
लोष्ट्यात् / लोष्ट्याद्
लोष्ट्याभ्याम्
लोष्ट्येभ्यः
षष्ठी
लोष्ट्यस्य
लोष्ट्ययोः
लोष्ट्यानाम्
सप्तमी
लोष्ट्ये
लोष्ट्ययोः
लोष्ट्येषु
एक
द्वि
बहु
प्रथमा
लोष्ट्यः
लोष्ट्यौ
लोष्ट्याः
सम्बोधन
लोष्ट्य
लोष्ट्यौ
लोष्ट्याः
द्वितीया
लोष्ट्यम्
लोष्ट्यौ
लोष्ट्यान्
तृतीया
लोष्ट्येन
लोष्ट्याभ्याम्
लोष्ट्यैः
चतुर्थी
लोष्ट्याय
लोष्ट्याभ्याम्
लोष्ट्येभ्यः
पञ्चमी
लोष्ट्यात् / लोष्ट्याद्
लोष्ट्याभ्याम्
लोष्ट्येभ्यः
षष्ठी
लोष्ट्यस्य
लोष्ट्ययोः
लोष्ट्यानाम्
सप्तमी
लोष्ट्ये
लोष्ट्ययोः
लोष्ट्येषु
अन्याः