लोष्टितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोष्टितव्यः
लोष्टितव्यौ
लोष्टितव्याः
सम्बोधन
लोष्टितव्य
लोष्टितव्यौ
लोष्टितव्याः
द्वितीया
लोष्टितव्यम्
लोष्टितव्यौ
लोष्टितव्यान्
तृतीया
लोष्टितव्येन
लोष्टितव्याभ्याम्
लोष्टितव्यैः
चतुर्थी
लोष्टितव्याय
लोष्टितव्याभ्याम्
लोष्टितव्येभ्यः
पञ्चमी
लोष्टितव्यात् / लोष्टितव्याद्
लोष्टितव्याभ्याम्
लोष्टितव्येभ्यः
षष्ठी
लोष्टितव्यस्य
लोष्टितव्ययोः
लोष्टितव्यानाम्
सप्तमी
लोष्टितव्ये
लोष्टितव्ययोः
लोष्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
लोष्टितव्यः
लोष्टितव्यौ
लोष्टितव्याः
सम्बोधन
लोष्टितव्य
लोष्टितव्यौ
लोष्टितव्याः
द्वितीया
लोष्टितव्यम्
लोष्टितव्यौ
लोष्टितव्यान्
तृतीया
लोष्टितव्येन
लोष्टितव्याभ्याम्
लोष्टितव्यैः
चतुर्थी
लोष्टितव्याय
लोष्टितव्याभ्याम्
लोष्टितव्येभ्यः
पञ्चमी
लोष्टितव्यात् / लोष्टितव्याद्
लोष्टितव्याभ्याम्
लोष्टितव्येभ्यः
षष्ठी
लोष्टितव्यस्य
लोष्टितव्ययोः
लोष्टितव्यानाम्
सप्तमी
लोष्टितव्ये
लोष्टितव्ययोः
लोष्टितव्येषु


अन्याः