लोभ शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोभः
लोभौ
लोभाः
सम्बोधन
लोभ
लोभौ
लोभाः
द्वितीया
लोभम्
लोभौ
लोभान्
तृतीया
लोभेन
लोभाभ्याम्
लोभैः
चतुर्थी
लोभाय
लोभाभ्याम्
लोभेभ्यः
पञ्चमी
लोभात् / लोभाद्
लोभाभ्याम्
लोभेभ्यः
षष्ठी
लोभस्य
लोभयोः
लोभानाम्
सप्तमी
लोभे
लोभयोः
लोभेषु
एक
द्वि
बहु
प्रथमा
लोभः
लोभौ
लोभाः
सम्बोधन
लोभ
लोभौ
लोभाः
द्वितीया
लोभम्
लोभौ
लोभान्
तृतीया
लोभेन
लोभाभ्याम्
लोभैः
चतुर्थी
लोभाय
लोभाभ्याम्
लोभेभ्यः
पञ्चमी
लोभात् / लोभाद्
लोभाभ्याम्
लोभेभ्यः
षष्ठी
लोभस्य
लोभयोः
लोभानाम्
सप्तमी
लोभे
लोभयोः
लोभेषु