लोभ्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोभ्यः
लोभ्यौ
लोभ्याः
सम्बोधन
लोभ्य
लोभ्यौ
लोभ्याः
द्वितीया
लोभ्यम्
लोभ्यौ
लोभ्यान्
तृतीया
लोभ्येन
लोभ्याभ्याम्
लोभ्यैः
चतुर्थी
लोभ्याय
लोभ्याभ्याम्
लोभ्येभ्यः
पञ्चमी
लोभ्यात् / लोभ्याद्
लोभ्याभ्याम्
लोभ्येभ्यः
षष्ठी
लोभ्यस्य
लोभ्ययोः
लोभ्यानाम्
सप्तमी
लोभ्ये
लोभ्ययोः
लोभ्येषु
 
एक
द्वि
बहु
प्रथमा
लोभ्यः
लोभ्यौ
लोभ्याः
सम्बोधन
लोभ्य
लोभ्यौ
लोभ्याः
द्वितीया
लोभ्यम्
लोभ्यौ
लोभ्यान्
तृतीया
लोभ्येन
लोभ्याभ्याम्
लोभ्यैः
चतुर्थी
लोभ्याय
लोभ्याभ्याम्
लोभ्येभ्यः
पञ्चमी
लोभ्यात् / लोभ्याद्
लोभ्याभ्याम्
लोभ्येभ्यः
षष्ठी
लोभ्यस्य
लोभ्ययोः
लोभ्यानाम्
सप्तमी
लोभ्ये
लोभ्ययोः
लोभ्येषु


अन्याः