लोभक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोभकः
लोभकौ
लोभकाः
सम्बोधन
लोभक
लोभकौ
लोभकाः
द्वितीया
लोभकम्
लोभकौ
लोभकान्
तृतीया
लोभकेन
लोभकाभ्याम्
लोभकैः
चतुर्थी
लोभकाय
लोभकाभ्याम्
लोभकेभ्यः
पञ्चमी
लोभकात् / लोभकाद्
लोभकाभ्याम्
लोभकेभ्यः
षष्ठी
लोभकस्य
लोभकयोः
लोभकानाम्
सप्तमी
लोभके
लोभकयोः
लोभकेषु
एक
द्वि
बहु
प्रथमा
लोभकः
लोभकौ
लोभकाः
सम्बोधन
लोभक
लोभकौ
लोभकाः
द्वितीया
लोभकम्
लोभकौ
लोभकान्
तृतीया
लोभकेन
लोभकाभ्याम्
लोभकैः
चतुर्थी
लोभकाय
लोभकाभ्याम्
लोभकेभ्यः
पञ्चमी
लोभकात् / लोभकाद्
लोभकाभ्याम्
लोभकेभ्यः
षष्ठी
लोभकस्य
लोभकयोः
लोभकानाम्
सप्तमी
लोभके
लोभकयोः
लोभकेषु
अन्याः