लोब्धव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोब्धव्यः
लोब्धव्यौ
लोब्धव्याः
सम्बोधन
लोब्धव्य
लोब्धव्यौ
लोब्धव्याः
द्वितीया
लोब्धव्यम्
लोब्धव्यौ
लोब्धव्यान्
तृतीया
लोब्धव्येन
लोब्धव्याभ्याम्
लोब्धव्यैः
चतुर्थी
लोब्धव्याय
लोब्धव्याभ्याम्
लोब्धव्येभ्यः
पञ्चमी
लोब्धव्यात् / लोब्धव्याद्
लोब्धव्याभ्याम्
लोब्धव्येभ्यः
षष्ठी
लोब्धव्यस्य
लोब्धव्ययोः
लोब्धव्यानाम्
सप्तमी
लोब्धव्ये
लोब्धव्ययोः
लोब्धव्येषु
एक
द्वि
बहु
प्रथमा
लोब्धव्यः
लोब्धव्यौ
लोब्धव्याः
सम्बोधन
लोब्धव्य
लोब्धव्यौ
लोब्धव्याः
द्वितीया
लोब्धव्यम्
लोब्धव्यौ
लोब्धव्यान्
तृतीया
लोब्धव्येन
लोब्धव्याभ्याम्
लोब्धव्यैः
चतुर्थी
लोब्धव्याय
लोब्धव्याभ्याम्
लोब्धव्येभ्यः
पञ्चमी
लोब्धव्यात् / लोब्धव्याद्
लोब्धव्याभ्याम्
लोब्धव्येभ्यः
षष्ठी
लोब्धव्यस्य
लोब्धव्ययोः
लोब्धव्यानाम्
सप्तमी
लोब्धव्ये
लोब्धव्ययोः
लोब्धव्येषु
अन्याः