लोठितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोठितव्यः
लोठितव्यौ
लोठितव्याः
सम्बोधन
लोठितव्य
लोठितव्यौ
लोठितव्याः
द्वितीया
लोठितव्यम्
लोठितव्यौ
लोठितव्यान्
तृतीया
लोठितव्येन
लोठितव्याभ्याम्
लोठितव्यैः
चतुर्थी
लोठितव्याय
लोठितव्याभ्याम्
लोठितव्येभ्यः
पञ्चमी
लोठितव्यात् / लोठितव्याद्
लोठितव्याभ्याम्
लोठितव्येभ्यः
षष्ठी
लोठितव्यस्य
लोठितव्ययोः
लोठितव्यानाम्
सप्तमी
लोठितव्ये
लोठितव्ययोः
लोठितव्येषु
 
एक
द्वि
बहु
प्रथमा
लोठितव्यः
लोठितव्यौ
लोठितव्याः
सम्बोधन
लोठितव्य
लोठितव्यौ
लोठितव्याः
द्वितीया
लोठितव्यम्
लोठितव्यौ
लोठितव्यान्
तृतीया
लोठितव्येन
लोठितव्याभ्याम्
लोठितव्यैः
चतुर्थी
लोठितव्याय
लोठितव्याभ्याम्
लोठितव्येभ्यः
पञ्चमी
लोठितव्यात् / लोठितव्याद्
लोठितव्याभ्याम्
लोठितव्येभ्यः
षष्ठी
लोठितव्यस्य
लोठितव्ययोः
लोठितव्यानाम्
सप्तमी
लोठितव्ये
लोठितव्ययोः
लोठितव्येषु


अन्याः