लोटितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोटितव्यः
लोटितव्यौ
लोटितव्याः
सम्बोधन
लोटितव्य
लोटितव्यौ
लोटितव्याः
द्वितीया
लोटितव्यम्
लोटितव्यौ
लोटितव्यान्
तृतीया
लोटितव्येन
लोटितव्याभ्याम्
लोटितव्यैः
चतुर्थी
लोटितव्याय
लोटितव्याभ्याम्
लोटितव्येभ्यः
पञ्चमी
लोटितव्यात् / लोटितव्याद्
लोटितव्याभ्याम्
लोटितव्येभ्यः
षष्ठी
लोटितव्यस्य
लोटितव्ययोः
लोटितव्यानाम्
सप्तमी
लोटितव्ये
लोटितव्ययोः
लोटितव्येषु
एक
द्वि
बहु
प्रथमा
लोटितव्यः
लोटितव्यौ
लोटितव्याः
सम्बोधन
लोटितव्य
लोटितव्यौ
लोटितव्याः
द्वितीया
लोटितव्यम्
लोटितव्यौ
लोटितव्यान्
तृतीया
लोटितव्येन
लोटितव्याभ्याम्
लोटितव्यैः
चतुर्थी
लोटितव्याय
लोटितव्याभ्याम्
लोटितव्येभ्यः
पञ्चमी
लोटितव्यात् / लोटितव्याद्
लोटितव्याभ्याम्
लोटितव्येभ्यः
षष्ठी
लोटितव्यस्य
लोटितव्ययोः
लोटितव्यानाम्
सप्तमी
लोटितव्ये
लोटितव्ययोः
लोटितव्येषु
अन्याः