लोटयितव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोटयितव्यः
लोटयितव्यौ
लोटयितव्याः
सम्बोधन
लोटयितव्य
लोटयितव्यौ
लोटयितव्याः
द्वितीया
लोटयितव्यम्
लोटयितव्यौ
लोटयितव्यान्
तृतीया
लोटयितव्येन
लोटयितव्याभ्याम्
लोटयितव्यैः
चतुर्थी
लोटयितव्याय
लोटयितव्याभ्याम्
लोटयितव्येभ्यः
पञ्चमी
लोटयितव्यात् / लोटयितव्याद्
लोटयितव्याभ्याम्
लोटयितव्येभ्यः
षष्ठी
लोटयितव्यस्य
लोटयितव्ययोः
लोटयितव्यानाम्
सप्तमी
लोटयितव्ये
लोटयितव्ययोः
लोटयितव्येषु
 
एक
द्वि
बहु
प्रथमा
लोटयितव्यः
लोटयितव्यौ
लोटयितव्याः
सम्बोधन
लोटयितव्य
लोटयितव्यौ
लोटयितव्याः
द्वितीया
लोटयितव्यम्
लोटयितव्यौ
लोटयितव्यान्
तृतीया
लोटयितव्येन
लोटयितव्याभ्याम्
लोटयितव्यैः
चतुर्थी
लोटयितव्याय
लोटयितव्याभ्याम्
लोटयितव्येभ्यः
पञ्चमी
लोटयितव्यात् / लोटयितव्याद्
लोटयितव्याभ्याम्
लोटयितव्येभ्यः
षष्ठी
लोटयितव्यस्य
लोटयितव्ययोः
लोटयितव्यानाम्
सप्तमी
लोटयितव्ये
लोटयितव्ययोः
लोटयितव्येषु


अन्याः