लोच् + यङ्लुक् धातुरूपाणि - लोचृँ दर्शने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोच्यते
लोलोच्येते
लोलोच्यन्ते
मध्यम
लोलोच्यसे
लोलोच्येथे
लोलोच्यध्वे
उत्तम
लोलोच्ये
लोलोच्यावहे
लोलोच्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोचाञ्चक्राते / लोलोचांचक्राते / लोलोचाम्बभूवाते / लोलोचांबभूवाते / लोलोचामासाते
लोलोचाञ्चक्रिरे / लोलोचांचक्रिरे / लोलोचाम्बभूविरे / लोलोचांबभूविरे / लोलोचामासिरे
मध्यम
लोलोचाञ्चकृषे / लोलोचांचकृषे / लोलोचाम्बभूविषे / लोलोचांबभूविषे / लोलोचामासिषे
लोलोचाञ्चक्राथे / लोलोचांचक्राथे / लोलोचाम्बभूवाथे / लोलोचांबभूवाथे / लोलोचामासाथे
लोलोचाञ्चकृढ्वे / लोलोचांचकृढ्वे / लोलोचाम्बभूविध्वे / लोलोचांबभूविध्वे / लोलोचाम्बभूविढ्वे / लोलोचांबभूविढ्वे / लोलोचामासिध्वे
उत्तम
लोलोचाञ्चक्रे / लोलोचांचक्रे / लोलोचाम्बभूवे / लोलोचांबभूवे / लोलोचामाहे
लोलोचाञ्चकृवहे / लोलोचांचकृवहे / लोलोचाम्बभूविवहे / लोलोचांबभूविवहे / लोलोचामासिवहे
लोलोचाञ्चकृमहे / लोलोचांचकृमहे / लोलोचाम्बभूविमहे / लोलोचांबभूविमहे / लोलोचामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोचिता
लोलोचितारौ
लोलोचितारः
मध्यम
लोलोचितासे
लोलोचितासाथे
लोलोचिताध्वे
उत्तम
लोलोचिताहे
लोलोचितास्वहे
लोलोचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोचिष्यते
लोलोचिष्येते
लोलोचिष्यन्ते
मध्यम
लोलोचिष्यसे
लोलोचिष्येथे
लोलोचिष्यध्वे
उत्तम
लोलोचिष्ये
लोलोचिष्यावहे
लोलोचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोच्यताम्
लोलोच्येताम्
लोलोच्यन्ताम्
मध्यम
लोलोच्यस्व
लोलोच्येथाम्
लोलोच्यध्वम्
उत्तम
लोलोच्यै
लोलोच्यावहै
लोलोच्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलोलोच्यत
अलोलोच्येताम्
अलोलोच्यन्त
मध्यम
अलोलोच्यथाः
अलोलोच्येथाम्
अलोलोच्यध्वम्
उत्तम
अलोलोच्ये
अलोलोच्यावहि
अलोलोच्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोच्येत
लोलोच्येयाताम्
लोलोच्येरन्
मध्यम
लोलोच्येथाः
लोलोच्येयाथाम्
लोलोच्येध्वम्
उत्तम
लोलोच्येय
लोलोच्येवहि
लोलोच्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लोलोचिषीष्ट
लोलोचिषीयास्ताम्
लोलोचिषीरन्
मध्यम
लोलोचिषीष्ठाः
लोलोचिषीयास्थाम्
लोलोचिषीध्वम्
उत्तम
लोलोचिषीय
लोलोचिषीवहि
लोलोचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलोलोचि
अलोलोचिषाताम्
अलोलोचिषत
मध्यम
अलोलोचिष्ठाः
अलोलोचिषाथाम्
अलोलोचिढ्वम्
उत्तम
अलोलोचिषि
अलोलोचिष्वहि
अलोलोचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलोलोचिष्यत
अलोलोचिष्येताम्
अलोलोचिष्यन्त
मध्यम
अलोलोचिष्यथाः
अलोलोचिष्येथाम्
अलोलोचिष्यध्वम्
उत्तम
अलोलोचिष्ये
अलोलोचिष्यावहि
अलोलोचिष्यामहि