लोचितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोचितव्यः
लोचितव्यौ
लोचितव्याः
सम्बोधन
लोचितव्य
लोचितव्यौ
लोचितव्याः
द्वितीया
लोचितव्यम्
लोचितव्यौ
लोचितव्यान्
तृतीया
लोचितव्येन
लोचितव्याभ्याम्
लोचितव्यैः
चतुर्थी
लोचितव्याय
लोचितव्याभ्याम्
लोचितव्येभ्यः
पञ्चमी
लोचितव्यात् / लोचितव्याद्
लोचितव्याभ्याम्
लोचितव्येभ्यः
षष्ठी
लोचितव्यस्य
लोचितव्ययोः
लोचितव्यानाम्
सप्तमी
लोचितव्ये
लोचितव्ययोः
लोचितव्येषु
एक
द्वि
बहु
प्रथमा
लोचितव्यः
लोचितव्यौ
लोचितव्याः
सम्बोधन
लोचितव्य
लोचितव्यौ
लोचितव्याः
द्वितीया
लोचितव्यम्
लोचितव्यौ
लोचितव्यान्
तृतीया
लोचितव्येन
लोचितव्याभ्याम्
लोचितव्यैः
चतुर्थी
लोचितव्याय
लोचितव्याभ्याम्
लोचितव्येभ्यः
पञ्चमी
लोचितव्यात् / लोचितव्याद्
लोचितव्याभ्याम्
लोचितव्येभ्यः
षष्ठी
लोचितव्यस्य
लोचितव्ययोः
लोचितव्यानाम्
सप्तमी
लोचितव्ये
लोचितव्ययोः
लोचितव्येषु
अन्याः