लोचयितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोचयितव्यः
लोचयितव्यौ
लोचयितव्याः
सम्बोधन
लोचयितव्य
लोचयितव्यौ
लोचयितव्याः
द्वितीया
लोचयितव्यम्
लोचयितव्यौ
लोचयितव्यान्
तृतीया
लोचयितव्येन
लोचयितव्याभ्याम्
लोचयितव्यैः
चतुर्थी
लोचयितव्याय
लोचयितव्याभ्याम्
लोचयितव्येभ्यः
पञ्चमी
लोचयितव्यात् / लोचयितव्याद्
लोचयितव्याभ्याम्
लोचयितव्येभ्यः
षष्ठी
लोचयितव्यस्य
लोचयितव्ययोः
लोचयितव्यानाम्
सप्तमी
लोचयितव्ये
लोचयितव्ययोः
लोचयितव्येषु
एक
द्वि
बहु
प्रथमा
लोचयितव्यः
लोचयितव्यौ
लोचयितव्याः
सम्बोधन
लोचयितव्य
लोचयितव्यौ
लोचयितव्याः
द्वितीया
लोचयितव्यम्
लोचयितव्यौ
लोचयितव्यान्
तृतीया
लोचयितव्येन
लोचयितव्याभ्याम्
लोचयितव्यैः
चतुर्थी
लोचयितव्याय
लोचयितव्याभ्याम्
लोचयितव्येभ्यः
पञ्चमी
लोचयितव्यात् / लोचयितव्याद्
लोचयितव्याभ्याम्
लोचयितव्येभ्यः
षष्ठी
लोचयितव्यस्य
लोचयितव्ययोः
लोचयितव्यानाम्
सप्तमी
लोचयितव्ये
लोचयितव्ययोः
लोचयितव्येषु
अन्याः