लोकमान शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोकमानः
लोकमानौ
लोकमानाः
सम्बोधन
लोकमान
लोकमानौ
लोकमानाः
द्वितीया
लोकमानम्
लोकमानौ
लोकमानान्
तृतीया
लोकमानेन
लोकमानाभ्याम्
लोकमानैः
चतुर्थी
लोकमानाय
लोकमानाभ्याम्
लोकमानेभ्यः
पञ्चमी
लोकमानात् / लोकमानाद्
लोकमानाभ्याम्
लोकमानेभ्यः
षष्ठी
लोकमानस्य
लोकमानयोः
लोकमानानाम्
सप्तमी
लोकमाने
लोकमानयोः
लोकमानेषु
 
एक
द्वि
बहु
प्रथमा
लोकमानः
लोकमानौ
लोकमानाः
सम्बोधन
लोकमान
लोकमानौ
लोकमानाः
द्वितीया
लोकमानम्
लोकमानौ
लोकमानान्
तृतीया
लोकमानेन
लोकमानाभ्याम्
लोकमानैः
चतुर्थी
लोकमानाय
लोकमानाभ्याम्
लोकमानेभ्यः
पञ्चमी
लोकमानात् / लोकमानाद्
लोकमानाभ्याम्
लोकमानेभ्यः
षष्ठी
लोकमानस्य
लोकमानयोः
लोकमानानाम्
सप्तमी
लोकमाने
लोकमानयोः
लोकमानेषु


अन्याः