लोकनीय शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लोकनीयः
लोकनीयौ
लोकनीयाः
सम्बोधन
लोकनीय
लोकनीयौ
लोकनीयाः
द्वितीया
लोकनीयम्
लोकनीयौ
लोकनीयान्
तृतीया
लोकनीयेन
लोकनीयाभ्याम्
लोकनीयैः
चतुर्थी
लोकनीयाय
लोकनीयाभ्याम्
लोकनीयेभ्यः
पञ्चमी
लोकनीयात् / लोकनीयाद्
लोकनीयाभ्याम्
लोकनीयेभ्यः
षष्ठी
लोकनीयस्य
लोकनीययोः
लोकनीयानाम्
सप्तमी
लोकनीये
लोकनीययोः
लोकनीयेषु
एक
द्वि
बहु
प्रथमा
लोकनीयः
लोकनीयौ
लोकनीयाः
सम्बोधन
लोकनीय
लोकनीयौ
लोकनीयाः
द्वितीया
लोकनीयम्
लोकनीयौ
लोकनीयान्
तृतीया
लोकनीयेन
लोकनीयाभ्याम्
लोकनीयैः
चतुर्थी
लोकनीयाय
लोकनीयाभ्याम्
लोकनीयेभ्यः
पञ्चमी
लोकनीयात् / लोकनीयाद्
लोकनीयाभ्याम्
लोकनीयेभ्यः
षष्ठी
लोकनीयस्य
लोकनीययोः
लोकनीयानाम्
सप्तमी
लोकनीये
लोकनीययोः
लोकनीयेषु
अन्याः