लैगव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लैगव्यः
लैगव्यौ
लैगव्याः
सम्बोधन
लैगव्य
लैगव्यौ
लैगव्याः
द्वितीया
लैगव्यम्
लैगव्यौ
लैगव्यान्
तृतीया
लैगव्येन
लैगव्याभ्याम्
लैगव्यैः
चतुर्थी
लैगव्याय
लैगव्याभ्याम्
लैगव्येभ्यः
पञ्चमी
लैगव्यात् / लैगव्याद्
लैगव्याभ्याम्
लैगव्येभ्यः
षष्ठी
लैगव्यस्य
लैगव्ययोः
लैगव्यानाम्
सप्तमी
लैगव्ये
लैगव्ययोः
लैगव्येषु
एक
द्वि
बहु
प्रथमा
लैगव्यः
लैगव्यौ
लैगव्याः
सम्बोधन
लैगव्य
लैगव्यौ
लैगव्याः
द्वितीया
लैगव्यम्
लैगव्यौ
लैगव्यान्
तृतीया
लैगव्येन
लैगव्याभ्याम्
लैगव्यैः
चतुर्थी
लैगव्याय
लैगव्याभ्याम्
लैगव्येभ्यः
पञ्चमी
लैगव्यात् / लैगव्याद्
लैगव्याभ्याम्
लैगव्येभ्यः
षष्ठी
लैगव्यस्य
लैगव्ययोः
लैगव्यानाम्
सप्तमी
लैगव्ये
लैगव्ययोः
लैगव्येषु