लैख शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लैखः
लैखौ
लैखाः
सम्बोधन
लैख
लैखौ
लैखाः
द्वितीया
लैखम्
लैखौ
लैखान्
तृतीया
लैखेन
लैखाभ्याम्
लैखैः
चतुर्थी
लैखाय
लैखाभ्याम्
लैखेभ्यः
पञ्चमी
लैखात् / लैखाद्
लैखाभ्याम्
लैखेभ्यः
षष्ठी
लैखस्य
लैखयोः
लैखानाम्
सप्तमी
लैखे
लैखयोः
लैखेषु
 
एक
द्वि
बहु
प्रथमा
लैखः
लैखौ
लैखाः
सम्बोधन
लैख
लैखौ
लैखाः
द्वितीया
लैखम्
लैखौ
लैखान्
तृतीया
लैखेन
लैखाभ्याम्
लैखैः
चतुर्थी
लैखाय
लैखाभ्याम्
लैखेभ्यः
पञ्चमी
लैखात् / लैखाद्
लैखाभ्याम्
लैखेभ्यः
षष्ठी
लैखस्य
लैखयोः
लैखानाम्
सप्तमी
लैखे
लैखयोः
लैखेषु