लेह्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेह्यः
लेह्यौ
लेह्याः
सम्बोधन
लेह्य
लेह्यौ
लेह्याः
द्वितीया
लेह्यम्
लेह्यौ
लेह्यान्
तृतीया
लेह्येन
लेह्याभ्याम्
लेह्यैः
चतुर्थी
लेह्याय
लेह्याभ्याम्
लेह्येभ्यः
पञ्चमी
लेह्यात् / लेह्याद्
लेह्याभ्याम्
लेह्येभ्यः
षष्ठी
लेह्यस्य
लेह्ययोः
लेह्यानाम्
सप्तमी
लेह्ये
लेह्ययोः
लेह्येषु
एक
द्वि
बहु
प्रथमा
लेह्यः
लेह्यौ
लेह्याः
सम्बोधन
लेह्य
लेह्यौ
लेह्याः
द्वितीया
लेह्यम्
लेह्यौ
लेह्यान्
तृतीया
लेह्येन
लेह्याभ्याम्
लेह्यैः
चतुर्थी
लेह्याय
लेह्याभ्याम्
लेह्येभ्यः
पञ्चमी
लेह्यात् / लेह्याद्
लेह्याभ्याम्
लेह्येभ्यः
षष्ठी
लेह्यस्य
लेह्ययोः
लेह्यानाम्
सप्तमी
लेह्ये
लेह्ययोः
लेह्येषु
अन्याः