लेहक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेहकः
लेहकौ
लेहकाः
सम्बोधन
लेहक
लेहकौ
लेहकाः
द्वितीया
लेहकम्
लेहकौ
लेहकान्
तृतीया
लेहकेन
लेहकाभ्याम्
लेहकैः
चतुर्थी
लेहकाय
लेहकाभ्याम्
लेहकेभ्यः
पञ्चमी
लेहकात् / लेहकाद्
लेहकाभ्याम्
लेहकेभ्यः
षष्ठी
लेहकस्य
लेहकयोः
लेहकानाम्
सप्तमी
लेहके
लेहकयोः
लेहकेषु
 
एक
द्वि
बहु
प्रथमा
लेहकः
लेहकौ
लेहकाः
सम्बोधन
लेहक
लेहकौ
लेहकाः
द्वितीया
लेहकम्
लेहकौ
लेहकान्
तृतीया
लेहकेन
लेहकाभ्याम्
लेहकैः
चतुर्थी
लेहकाय
लेहकाभ्याम्
लेहकेभ्यः
पञ्चमी
लेहकात् / लेहकाद्
लेहकाभ्याम्
लेहकेभ्यः
षष्ठी
लेहकस्य
लेहकयोः
लेहकानाम्
सप्तमी
लेहके
लेहकयोः
लेहकेषु


अन्याः