लेष्टव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेष्टव्यः
लेष्टव्यौ
लेष्टव्याः
सम्बोधन
लेष्टव्य
लेष्टव्यौ
लेष्टव्याः
द्वितीया
लेष्टव्यम्
लेष्टव्यौ
लेष्टव्यान्
तृतीया
लेष्टव्येन
लेष्टव्याभ्याम्
लेष्टव्यैः
चतुर्थी
लेष्टव्याय
लेष्टव्याभ्याम्
लेष्टव्येभ्यः
पञ्चमी
लेष्टव्यात् / लेष्टव्याद्
लेष्टव्याभ्याम्
लेष्टव्येभ्यः
षष्ठी
लेष्टव्यस्य
लेष्टव्ययोः
लेष्टव्यानाम्
सप्तमी
लेष्टव्ये
लेष्टव्ययोः
लेष्टव्येषु
 
एक
द्वि
बहु
प्रथमा
लेष्टव्यः
लेष्टव्यौ
लेष्टव्याः
सम्बोधन
लेष्टव्य
लेष्टव्यौ
लेष्टव्याः
द्वितीया
लेष्टव्यम्
लेष्टव्यौ
लेष्टव्यान्
तृतीया
लेष्टव्येन
लेष्टव्याभ्याम्
लेष्टव्यैः
चतुर्थी
लेष्टव्याय
लेष्टव्याभ्याम्
लेष्टव्येभ्यः
पञ्चमी
लेष्टव्यात् / लेष्टव्याद्
लेष्टव्याभ्याम्
लेष्टव्येभ्यः
षष्ठी
लेष्टव्यस्य
लेष्टव्ययोः
लेष्टव्यानाम्
सप्तमी
लेष्टव्ये
लेष्टव्ययोः
लेष्टव्येषु


अन्याः