लेशनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेशनीयः
लेशनीयौ
लेशनीयाः
सम्बोधन
लेशनीय
लेशनीयौ
लेशनीयाः
द्वितीया
लेशनीयम्
लेशनीयौ
लेशनीयान्
तृतीया
लेशनीयेन
लेशनीयाभ्याम्
लेशनीयैः
चतुर्थी
लेशनीयाय
लेशनीयाभ्याम्
लेशनीयेभ्यः
पञ्चमी
लेशनीयात् / लेशनीयाद्
लेशनीयाभ्याम्
लेशनीयेभ्यः
षष्ठी
लेशनीयस्य
लेशनीययोः
लेशनीयानाम्
सप्तमी
लेशनीये
लेशनीययोः
लेशनीयेषु
 
एक
द्वि
बहु
प्रथमा
लेशनीयः
लेशनीयौ
लेशनीयाः
सम्बोधन
लेशनीय
लेशनीयौ
लेशनीयाः
द्वितीया
लेशनीयम्
लेशनीयौ
लेशनीयान्
तृतीया
लेशनीयेन
लेशनीयाभ्याम्
लेशनीयैः
चतुर्थी
लेशनीयाय
लेशनीयाभ्याम्
लेशनीयेभ्यः
पञ्चमी
लेशनीयात् / लेशनीयाद्
लेशनीयाभ्याम्
लेशनीयेभ्यः
षष्ठी
लेशनीयस्य
लेशनीययोः
लेशनीयानाम्
सप्तमी
लेशनीये
लेशनीययोः
लेशनीयेषु


अन्याः