लेप्तव्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेप्तव्यः
लेप्तव्यौ
लेप्तव्याः
सम्बोधन
लेप्तव्य
लेप्तव्यौ
लेप्तव्याः
द्वितीया
लेप्तव्यम्
लेप्तव्यौ
लेप्तव्यान्
तृतीया
लेप्तव्येन
लेप्तव्याभ्याम्
लेप्तव्यैः
चतुर्थी
लेप्तव्याय
लेप्तव्याभ्याम्
लेप्तव्येभ्यः
पञ्चमी
लेप्तव्यात् / लेप्तव्याद्
लेप्तव्याभ्याम्
लेप्तव्येभ्यः
षष्ठी
लेप्तव्यस्य
लेप्तव्ययोः
लेप्तव्यानाम्
सप्तमी
लेप्तव्ये
लेप्तव्ययोः
लेप्तव्येषु
 
एक
द्वि
बहु
प्रथमा
लेप्तव्यः
लेप्तव्यौ
लेप्तव्याः
सम्बोधन
लेप्तव्य
लेप्तव्यौ
लेप्तव्याः
द्वितीया
लेप्तव्यम्
लेप्तव्यौ
लेप्तव्यान्
तृतीया
लेप्तव्येन
लेप्तव्याभ्याम्
लेप्तव्यैः
चतुर्थी
लेप्तव्याय
लेप्तव्याभ्याम्
लेप्तव्येभ्यः
पञ्चमी
लेप्तव्यात् / लेप्तव्याद्
लेप्तव्याभ्याम्
लेप्तव्येभ्यः
षष्ठी
लेप्तव्यस्य
लेप्तव्ययोः
लेप्तव्यानाम्
सप्तमी
लेप्तव्ये
लेप्तव्ययोः
लेप्तव्येषु


अन्याः