लेपितव्य शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लेपितव्यः
लेपितव्यौ
लेपितव्याः
सम्बोधन
लेपितव्य
लेपितव्यौ
लेपितव्याः
द्वितीया
लेपितव्यम्
लेपितव्यौ
लेपितव्यान्
तृतीया
लेपितव्येन
लेपितव्याभ्याम्
लेपितव्यैः
चतुर्थी
लेपितव्याय
लेपितव्याभ्याम्
लेपितव्येभ्यः
पञ्चमी
लेपितव्यात् / लेपितव्याद्
लेपितव्याभ्याम्
लेपितव्येभ्यः
षष्ठी
लेपितव्यस्य
लेपितव्ययोः
लेपितव्यानाम्
सप्तमी
लेपितव्ये
लेपितव्ययोः
लेपितव्येषु
एक
द्वि
बहु
प्रथमा
लेपितव्यः
लेपितव्यौ
लेपितव्याः
सम्बोधन
लेपितव्य
लेपितव्यौ
लेपितव्याः
द्वितीया
लेपितव्यम्
लेपितव्यौ
लेपितव्यान्
तृतीया
लेपितव्येन
लेपितव्याभ्याम्
लेपितव्यैः
चतुर्थी
लेपितव्याय
लेपितव्याभ्याम्
लेपितव्येभ्यः
पञ्चमी
लेपितव्यात् / लेपितव्याद्
लेपितव्याभ्याम्
लेपितव्येभ्यः
षष्ठी
लेपितव्यस्य
लेपितव्ययोः
लेपितव्यानाम्
सप्तमी
लेपितव्ये
लेपितव्ययोः
लेपितव्येषु
अन्याः