लिङ्ग् धातुरूपाणि - लिगिँ चित्रीकरणे - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्ग्यते
लिङ्ग्येते
लिङ्ग्यन्ते
मध्यम
लिङ्ग्यसे
लिङ्ग्येथे
लिङ्ग्यध्वे
उत्तम
लिङ्ग्ये
लिङ्ग्यावहे
लिङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गयाञ्चक्रे / लिङ्गयांचक्रे / लिङ्गयाम्बभूवे / लिङ्गयांबभूवे / लिङ्गयामाहे / लिलिङ्गे
लिङ्गयाञ्चक्राते / लिङ्गयांचक्राते / लिङ्गयाम्बभूवाते / लिङ्गयांबभूवाते / लिङ्गयामासाते / लिलिङ्गाते
लिङ्गयाञ्चक्रिरे / लिङ्गयांचक्रिरे / लिङ्गयाम्बभूविरे / लिङ्गयांबभूविरे / लिङ्गयामासिरे / लिलिङ्गिरे
मध्यम
लिङ्गयाञ्चकृषे / लिङ्गयांचकृषे / लिङ्गयाम्बभूविषे / लिङ्गयांबभूविषे / लिङ्गयामासिषे / लिलिङ्गिषे
लिङ्गयाञ्चक्राथे / लिङ्गयांचक्राथे / लिङ्गयाम्बभूवाथे / लिङ्गयांबभूवाथे / लिङ्गयामासाथे / लिलिङ्गाथे
लिङ्गयाञ्चकृढ्वे / लिङ्गयांचकृढ्वे / लिङ्गयाम्बभूविध्वे / लिङ्गयांबभूविध्वे / लिङ्गयाम्बभूविढ्वे / लिङ्गयांबभूविढ्वे / लिङ्गयामासिध्वे / लिलिङ्गिध्वे
उत्तम
लिङ्गयाञ्चक्रे / लिङ्गयांचक्रे / लिङ्गयाम्बभूवे / लिङ्गयांबभूवे / लिङ्गयामाहे / लिलिङ्गे
लिङ्गयाञ्चकृवहे / लिङ्गयांचकृवहे / लिङ्गयाम्बभूविवहे / लिङ्गयांबभूविवहे / लिङ्गयामासिवहे / लिलिङ्गिवहे
लिङ्गयाञ्चकृमहे / लिङ्गयांचकृमहे / लिङ्गयाम्बभूविमहे / लिङ्गयांबभूविमहे / लिङ्गयामासिमहे / लिलिङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गिता / लिङ्गयिता
लिङ्गितारौ / लिङ्गयितारौ
लिङ्गितारः / लिङ्गयितारः
मध्यम
लिङ्गितासे / लिङ्गयितासे
लिङ्गितासाथे / लिङ्गयितासाथे
लिङ्गिताध्वे / लिङ्गयिताध्वे
उत्तम
लिङ्गिताहे / लिङ्गयिताहे
लिङ्गितास्वहे / लिङ्गयितास्वहे
लिङ्गितास्महे / लिङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गिष्यते / लिङ्गयिष्यते
लिङ्गिष्येते / लिङ्गयिष्येते
लिङ्गिष्यन्ते / लिङ्गयिष्यन्ते
मध्यम
लिङ्गिष्यसे / लिङ्गयिष्यसे
लिङ्गिष्येथे / लिङ्गयिष्येथे
लिङ्गिष्यध्वे / लिङ्गयिष्यध्वे
उत्तम
लिङ्गिष्ये / लिङ्गयिष्ये
लिङ्गिष्यावहे / लिङ्गयिष्यावहे
लिङ्गिष्यामहे / लिङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्ग्यताम्
लिङ्ग्येताम्
लिङ्ग्यन्ताम्
मध्यम
लिङ्ग्यस्व
लिङ्ग्येथाम्
लिङ्ग्यध्वम्
उत्तम
लिङ्ग्यै
लिङ्ग्यावहै
लिङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिङ्ग्यत
अलिङ्ग्येताम्
अलिङ्ग्यन्त
मध्यम
अलिङ्ग्यथाः
अलिङ्ग्येथाम्
अलिङ्ग्यध्वम्
उत्तम
अलिङ्ग्ये
अलिङ्ग्यावहि
अलिङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्ग्येत
लिङ्ग्येयाताम्
लिङ्ग्येरन्
मध्यम
लिङ्ग्येथाः
लिङ्ग्येयाथाम्
लिङ्ग्येध्वम्
उत्तम
लिङ्ग्येय
लिङ्ग्येवहि
लिङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लिङ्गिषीष्ट / लिङ्गयिषीष्ट
लिङ्गिषीयास्ताम् / लिङ्गयिषीयास्ताम्
लिङ्गिषीरन् / लिङ्गयिषीरन्
मध्यम
लिङ्गिषीष्ठाः / लिङ्गयिषीष्ठाः
लिङ्गिषीयास्थाम् / लिङ्गयिषीयास्थाम्
लिङ्गिषीध्वम् / लिङ्गयिषीढ्वम् / लिङ्गयिषीध्वम्
उत्तम
लिङ्गिषीय / लिङ्गयिषीय
लिङ्गिषीवहि / लिङ्गयिषीवहि
लिङ्गिषीमहि / लिङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिङ्गि
अलिङ्गिषाताम् / अलिङ्गयिषाताम्
अलिङ्गिषत / अलिङ्गयिषत
मध्यम
अलिङ्गिष्ठाः / अलिङ्गयिष्ठाः
अलिङ्गिषाथाम् / अलिङ्गयिषाथाम्
अलिङ्गिढ्वम् / अलिङ्गयिढ्वम् / अलिङ्गयिध्वम्
उत्तम
अलिङ्गिषि / अलिङ्गयिषि
अलिङ्गिष्वहि / अलिङ्गयिष्वहि
अलिङ्गिष्महि / अलिङ्गयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलिङ्गिष्यत / अलिङ्गयिष्यत
अलिङ्गिष्येताम् / अलिङ्गयिष्येताम्
अलिङ्गिष्यन्त / अलिङ्गयिष्यन्त
मध्यम
अलिङ्गिष्यथाः / अलिङ्गयिष्यथाः
अलिङ्गिष्येथाम् / अलिङ्गयिष्येथाम्
अलिङ्गिष्यध्वम् / अलिङ्गयिष्यध्वम्
उत्तम
अलिङ्गिष्ये / अलिङ्गयिष्ये
अलिङ्गिष्यावहि / अलिङ्गयिष्यावहि
अलिङ्गिष्यामहि / अलिङ्गयिष्यामहि