लिख् + यङ् धातुरूपाणि - लिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लेलिख्यते
लेलिख्येते
लेलिख्यन्ते
मध्यम
लेलिख्यसे
लेलिख्येथे
लेलिख्यध्वे
उत्तम
लेलिख्ये
लेलिख्यावहे
लेलिख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लेलिखाञ्चक्रे / लेलिखांचक्रे / लेलिखाम्बभूवे / लेलिखांबभूवे / लेलिखामाहे
लेलिखाञ्चक्राते / लेलिखांचक्राते / लेलिखाम्बभूवाते / लेलिखांबभूवाते / लेलिखामासाते
लेलिखाञ्चक्रिरे / लेलिखांचक्रिरे / लेलिखाम्बभूविरे / लेलिखांबभूविरे / लेलिखामासिरे
मध्यम
लेलिखाञ्चकृषे / लेलिखांचकृषे / लेलिखाम्बभूविषे / लेलिखांबभूविषे / लेलिखामासिषे
लेलिखाञ्चक्राथे / लेलिखांचक्राथे / लेलिखाम्बभूवाथे / लेलिखांबभूवाथे / लेलिखामासाथे
लेलिखाञ्चकृढ्वे / लेलिखांचकृढ्वे / लेलिखाम्बभूविध्वे / लेलिखांबभूविध्वे / लेलिखाम्बभूविढ्वे / लेलिखांबभूविढ्वे / लेलिखामासिध्वे
उत्तम
लेलिखाञ्चक्रे / लेलिखांचक्रे / लेलिखाम्बभूवे / लेलिखांबभूवे / लेलिखामाहे
लेलिखाञ्चकृवहे / लेलिखांचकृवहे / लेलिखाम्बभूविवहे / लेलिखांबभूविवहे / लेलिखामासिवहे
लेलिखाञ्चकृमहे / लेलिखांचकृमहे / लेलिखाम्बभूविमहे / लेलिखांबभूविमहे / लेलिखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लेलिखिता
लेलिखितारौ
लेलिखितारः
मध्यम
लेलिखितासे
लेलिखितासाथे
लेलिखिताध्वे
उत्तम
लेलिखिताहे
लेलिखितास्वहे
लेलिखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लेलिखिष्यते
लेलिखिष्येते
लेलिखिष्यन्ते
मध्यम
लेलिखिष्यसे
लेलिखिष्येथे
लेलिखिष्यध्वे
उत्तम
लेलिखिष्ये
लेलिखिष्यावहे
लेलिखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लेलिख्यताम्
लेलिख्येताम्
लेलिख्यन्ताम्
मध्यम
लेलिख्यस्व
लेलिख्येथाम्
लेलिख्यध्वम्
उत्तम
लेलिख्यै
लेलिख्यावहै
लेलिख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलेलिख्यत
अलेलिख्येताम्
अलेलिख्यन्त
मध्यम
अलेलिख्यथाः
अलेलिख्येथाम्
अलेलिख्यध्वम्
उत्तम
अलेलिख्ये
अलेलिख्यावहि
अलेलिख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लेलिख्येत
लेलिख्येयाताम्
लेलिख्येरन्
मध्यम
लेलिख्येथाः
लेलिख्येयाथाम्
लेलिख्येध्वम्
उत्तम
लेलिख्येय
लेलिख्येवहि
लेलिख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लेलिखिषीष्ट
लेलिखिषीयास्ताम्
लेलिखिषीरन्
मध्यम
लेलिखिषीष्ठाः
लेलिखिषीयास्थाम्
लेलिखिषीध्वम्
उत्तम
लेलिखिषीय
लेलिखिषीवहि
लेलिखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलेलिखि
अलेलिखिषाताम्
अलेलिखिषत
मध्यम
अलेलिखिष्ठाः
अलेलिखिषाथाम्
अलेलिखिढ्वम्
उत्तम
अलेलिखिषि
अलेलिखिष्वहि
अलेलिखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलेलिखिष्यत
अलेलिखिष्येताम्
अलेलिखिष्यन्त
मध्यम
अलेलिखिष्यथाः
अलेलिखिष्येथाम्
अलेलिखिष्यध्वम्
उत्तम
अलेलिखिष्ये
अलेलिखिष्यावहि
अलेलिखिष्यामहि