लाह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लाह्यः
लाह्यौ
लाह्याः
सम्बोधन
लाह्य
लाह्यौ
लाह्याः
द्वितीया
लाह्यम्
लाह्यौ
लाह्यान्
तृतीया
लाह्येन
लाह्याभ्याम्
लाह्यैः
चतुर्थी
लाह्याय
लाह्याभ्याम्
लाह्येभ्यः
पञ्चमी
लाह्यात् / लाह्याद्
लाह्याभ्याम्
लाह्येभ्यः
षष्ठी
लाह्यस्य
लाह्ययोः
लाह्यानाम्
सप्तमी
लाह्ये
लाह्ययोः
लाह्येषु
 
एक
द्वि
बहु
प्रथमा
लाह्यः
लाह्यौ
लाह्याः
सम्बोधन
लाह्य
लाह्यौ
लाह्याः
द्वितीया
लाह्यम्
लाह्यौ
लाह्यान्
तृतीया
लाह्येन
लाह्याभ्याम्
लाह्यैः
चतुर्थी
लाह्याय
लाह्याभ्याम्
लाह्येभ्यः
पञ्चमी
लाह्यात् / लाह्याद्
लाह्याभ्याम्
लाह्येभ्यः
षष्ठी
लाह्यस्य
लाह्ययोः
लाह्यानाम्
सप्तमी
लाह्ये
लाह्ययोः
लाह्येषु