लह्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लह्यः
लह्यौ
लह्याः
सम्बोधन
लह्य
लह्यौ
लह्याः
द्वितीया
लह्यम्
लह्यौ
लह्यान्
तृतीया
लह्येन
लह्याभ्याम्
लह्यैः
चतुर्थी
लह्याय
लह्याभ्याम्
लह्येभ्यः
पञ्चमी
लह्यात् / लह्याद्
लह्याभ्याम्
लह्येभ्यः
षष्ठी
लह्यस्य
लह्ययोः
लह्यानाम्
सप्तमी
लह्ये
लह्ययोः
लह्येषु
 
एक
द्वि
बहु
प्रथमा
लह्यः
लह्यौ
लह्याः
सम्बोधन
लह्य
लह्यौ
लह्याः
द्वितीया
लह्यम्
लह्यौ
लह्यान्
तृतीया
लह्येन
लह्याभ्याम्
लह्यैः
चतुर्थी
लह्याय
लह्याभ्याम्
लह्येभ्यः
पञ्चमी
लह्यात् / लह्याद्
लह्याभ्याम्
लह्येभ्यः
षष्ठी
लह्यस्य
लह्ययोः
लह्यानाम्
सप्तमी
लह्ये
लह्ययोः
लह्येषु