लष् धातुरूपाणि - लषँ कान्तौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लष्यते
लष्येते
लष्यन्ते
मध्यम
लष्यसे
लष्येथे
लष्यध्वे
उत्तम
लष्ये
लष्यावहे
लष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लेषे
लेषाते
लेषिरे
मध्यम
लेषिषे
लेषाथे
लेषिध्वे
उत्तम
लेषे
लेषिवहे
लेषिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लषिता
लषितारौ
लषितारः
मध्यम
लषितासे
लषितासाथे
लषिताध्वे
उत्तम
लषिताहे
लषितास्वहे
लषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लषिष्यते
लषिष्येते
लषिष्यन्ते
मध्यम
लषिष्यसे
लषिष्येथे
लषिष्यध्वे
उत्तम
लषिष्ये
लषिष्यावहे
लषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लष्यताम्
लष्येताम्
लष्यन्ताम्
मध्यम
लष्यस्व
लष्येथाम्
लष्यध्वम्
उत्तम
लष्यै
लष्यावहै
लष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलष्यत
अलष्येताम्
अलष्यन्त
मध्यम
अलष्यथाः
अलष्येथाम्
अलष्यध्वम्
उत्तम
अलष्ये
अलष्यावहि
अलष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लष्येत
लष्येयाताम्
लष्येरन्
मध्यम
लष्येथाः
लष्येयाथाम्
लष्येध्वम्
उत्तम
लष्येय
लष्येवहि
लष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लषिषीष्ट
लषिषीयास्ताम्
लषिषीरन्
मध्यम
लषिषीष्ठाः
लषिषीयास्थाम्
लषिषीध्वम्
उत्तम
लषिषीय
लषिषीवहि
लषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलाषि
अलषिषाताम्
अलषिषत
मध्यम
अलषिष्ठाः
अलषिषाथाम्
अलषिढ्वम्
उत्तम
अलषिषि
अलषिष्वहि
अलषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलषिष्यत
अलषिष्येताम्
अलषिष्यन्त
मध्यम
अलषिष्यथाः
अलषिष्येथाम्
अलषिष्यध्वम्
उत्तम
अलषिष्ये
अलषिष्यावहि
अलषिष्यामहि