ललाटवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ललाटवत् / ललाटवद्
ललाटवती
ललाटवन्ति
सम्बोधन
ललाटवत् / ललाटवद्
ललाटवती
ललाटवन्ति
द्वितीया
ललाटवत् / ललाटवद्
ललाटवती
ललाटवन्ति
तृतीया
ललाटवता
ललाटवद्भ्याम्
ललाटवद्भिः
चतुर्थी
ललाटवते
ललाटवद्भ्याम्
ललाटवद्भ्यः
पञ्चमी
ललाटवतः
ललाटवद्भ्याम्
ललाटवद्भ्यः
षष्ठी
ललाटवतः
ललाटवतोः
ललाटवताम्
सप्तमी
ललाटवति
ललाटवतोः
ललाटवत्सु
 
एक
द्वि
बहु
प्रथमा
ललाटवत् / ललाटवद्
ललाटवती
ललाटवन्ति
सम्बोधन
ललाटवत् / ललाटवद्
ललाटवती
ललाटवन्ति
द्वितीया
ललाटवत् / ललाटवद्
ललाटवती
ललाटवन्ति
तृतीया
ललाटवता
ललाटवद्भ्याम्
ललाटवद्भिः
चतुर्थी
ललाटवते
ललाटवद्भ्याम्
ललाटवद्भ्यः
पञ्चमी
ललाटवतः
ललाटवद्भ्याम्
ललाटवद्भ्यः
षष्ठी
ललाटवतः
ललाटवतोः
ललाटवताम्
सप्तमी
ललाटवति
ललाटवतोः
ललाटवत्सु


अन्याः