लय् धातुरूपाणि - लयँ च गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लय्यते
लय्येते
लय्यन्ते
मध्यम
लय्यसे
लय्येथे
लय्यध्वे
उत्तम
लय्ये
लय्यावहे
लय्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लेये
लेयाते
लेयिरे
मध्यम
लेयिषे
लेयाथे
लेयिढ्वे / लेयिध्वे
उत्तम
लेये
लेयिवहे
लेयिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लयिता
लयितारौ
लयितारः
मध्यम
लयितासे
लयितासाथे
लयिताध्वे
उत्तम
लयिताहे
लयितास्वहे
लयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लयिष्यते
लयिष्येते
लयिष्यन्ते
मध्यम
लयिष्यसे
लयिष्येथे
लयिष्यध्वे
उत्तम
लयिष्ये
लयिष्यावहे
लयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लय्यताम्
लय्येताम्
लय्यन्ताम्
मध्यम
लय्यस्व
लय्येथाम्
लय्यध्वम्
उत्तम
लय्यै
लय्यावहै
लय्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलय्यत
अलय्येताम्
अलय्यन्त
मध्यम
अलय्यथाः
अलय्येथाम्
अलय्यध्वम्
उत्तम
अलय्ये
अलय्यावहि
अलय्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लय्येत
लय्येयाताम्
लय्येरन्
मध्यम
लय्येथाः
लय्येयाथाम्
लय्येध्वम्
उत्तम
लय्येय
लय्येवहि
लय्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लयिषीष्ट
लयिषीयास्ताम्
लयिषीरन्
मध्यम
लयिषीष्ठाः
लयिषीयास्थाम्
लयिषीढ्वम् / लयिषीध्वम्
उत्तम
लयिषीय
लयिषीवहि
लयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलायि
अलयिषाताम्
अलयिषत
मध्यम
अलयिष्ठाः
अलयिषाथाम्
अलयिढ्वम् / अलयिध्वम्
उत्तम
अलयिषि
अलयिष्वहि
अलयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलयिष्यत
अलयिष्येताम्
अलयिष्यन्त
मध्यम
अलयिष्यथाः
अलयिष्येथाम्
अलयिष्यध्वम्
उत्तम
अलयिष्ये
अलयिष्यावहि
अलयिष्यामहि