लभ्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लभ्यम्
लभ्ये
लभ्यानि
सम्बोधन
लभ्य
लभ्ये
लभ्यानि
द्वितीया
लभ्यम्
लभ्ये
लभ्यानि
तृतीया
लभ्येन
लभ्याभ्याम्
लभ्यैः
चतुर्थी
लभ्याय
लभ्याभ्याम्
लभ्येभ्यः
पञ्चमी
लभ्यात् / लभ्याद्
लभ्याभ्याम्
लभ्येभ्यः
षष्ठी
लभ्यस्य
लभ्ययोः
लभ्यानाम्
सप्तमी
लभ्ये
लभ्ययोः
लभ्येषु
 
एक
द्वि
बहु
प्रथमा
लभ्यम्
लभ्ये
लभ्यानि
सम्बोधन
लभ्य
लभ्ये
लभ्यानि
द्वितीया
लभ्यम्
लभ्ये
लभ्यानि
तृतीया
लभ्येन
लभ्याभ्याम्
लभ्यैः
चतुर्थी
लभ्याय
लभ्याभ्याम्
लभ्येभ्यः
पञ्चमी
लभ्यात् / लभ्याद्
लभ्याभ्याम्
लभ्येभ्यः
षष्ठी
लभ्यस्य
लभ्ययोः
लभ्यानाम्
सप्तमी
लभ्ये
लभ्ययोः
लभ्येषु


अन्याः