लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्ड्यते
लण्ड्येते
लण्ड्यन्ते
मध्यम
लण्ड्यसे
लण्ड्येथे
लण्ड्यध्वे
उत्तम
लण्ड्ये
लण्ड्यावहे
लण्ड्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूवे / लण्डयांबभूवे / लण्डयामाहे / ललण्डे
लण्डयाञ्चक्राते / लण्डयांचक्राते / लण्डयाम्बभूवाते / लण्डयांबभूवाते / लण्डयामासाते / ललण्डाते
लण्डयाञ्चक्रिरे / लण्डयांचक्रिरे / लण्डयाम्बभूविरे / लण्डयांबभूविरे / लण्डयामासिरे / ललण्डिरे
मध्यम
लण्डयाञ्चकृषे / लण्डयांचकृषे / लण्डयाम्बभूविषे / लण्डयांबभूविषे / लण्डयामासिषे / ललण्डिषे
लण्डयाञ्चक्राथे / लण्डयांचक्राथे / लण्डयाम्बभूवाथे / लण्डयांबभूवाथे / लण्डयामासाथे / ललण्डाथे
लण्डयाञ्चकृढ्वे / लण्डयांचकृढ्वे / लण्डयाम्बभूविध्वे / लण्डयांबभूविध्वे / लण्डयाम्बभूविढ्वे / लण्डयांबभूविढ्वे / लण्डयामासिध्वे / ललण्डिध्वे
उत्तम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूवे / लण्डयांबभूवे / लण्डयामाहे / ललण्डे
लण्डयाञ्चकृवहे / लण्डयांचकृवहे / लण्डयाम्बभूविवहे / लण्डयांबभूविवहे / लण्डयामासिवहे / ललण्डिवहे
लण्डयाञ्चकृमहे / लण्डयांचकृमहे / लण्डयाम्बभूविमहे / लण्डयांबभूविमहे / लण्डयामासिमहे / ललण्डिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डिता / लण्डयिता
लण्डितारौ / लण्डयितारौ
लण्डितारः / लण्डयितारः
मध्यम
लण्डितासे / लण्डयितासे
लण्डितासाथे / लण्डयितासाथे
लण्डिताध्वे / लण्डयिताध्वे
उत्तम
लण्डिताहे / लण्डयिताहे
लण्डितास्वहे / लण्डयितास्वहे
लण्डितास्महे / लण्डयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डिष्यते / लण्डयिष्यते
लण्डिष्येते / लण्डयिष्येते
लण्डिष्यन्ते / लण्डयिष्यन्ते
मध्यम
लण्डिष्यसे / लण्डयिष्यसे
लण्डिष्येथे / लण्डयिष्येथे
लण्डिष्यध्वे / लण्डयिष्यध्वे
उत्तम
लण्डिष्ये / लण्डयिष्ये
लण्डिष्यावहे / लण्डयिष्यावहे
लण्डिष्यामहे / लण्डयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लण्ड्यताम्
लण्ड्येताम्
लण्ड्यन्ताम्
मध्यम
लण्ड्यस्व
लण्ड्येथाम्
लण्ड्यध्वम्
उत्तम
लण्ड्यै
लण्ड्यावहै
लण्ड्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलण्ड्यत
अलण्ड्येताम्
अलण्ड्यन्त
मध्यम
अलण्ड्यथाः
अलण्ड्येथाम्
अलण्ड्यध्वम्
उत्तम
अलण्ड्ये
अलण्ड्यावहि
अलण्ड्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लण्ड्येत
लण्ड्येयाताम्
लण्ड्येरन्
मध्यम
लण्ड्येथाः
लण्ड्येयाथाम्
लण्ड्येध्वम्
उत्तम
लण्ड्येय
लण्ड्येवहि
लण्ड्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लण्डिषीष्ट / लण्डयिषीष्ट
लण्डिषीयास्ताम् / लण्डयिषीयास्ताम्
लण्डिषीरन् / लण्डयिषीरन्
मध्यम
लण्डिषीष्ठाः / लण्डयिषीष्ठाः
लण्डिषीयास्थाम् / लण्डयिषीयास्थाम्
लण्डिषीध्वम् / लण्डयिषीढ्वम् / लण्डयिषीध्वम्
उत्तम
लण्डिषीय / लण्डयिषीय
लण्डिषीवहि / लण्डयिषीवहि
लण्डिषीमहि / लण्डयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलण्डि
अलण्डिषाताम् / अलण्डयिषाताम्
अलण्डिषत / अलण्डयिषत
मध्यम
अलण्डिष्ठाः / अलण्डयिष्ठाः
अलण्डिषाथाम् / अलण्डयिषाथाम्
अलण्डिढ्वम् / अलण्डयिढ्वम् / अलण्डयिध्वम्
उत्तम
अलण्डिषि / अलण्डयिषि
अलण्डिष्वहि / अलण्डयिष्वहि
अलण्डिष्महि / अलण्डयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलण्डिष्यत / अलण्डयिष्यत
अलण्डिष्येताम् / अलण्डयिष्येताम्
अलण्डिष्यन्त / अलण्डयिष्यन्त
मध्यम
अलण्डिष्यथाः / अलण्डयिष्यथाः
अलण्डिष्येथाम् / अलण्डयिष्येथाम्
अलण्डिष्यध्वम् / अलण्डयिष्यध्वम्
उत्तम
अलण्डिष्ये / अलण्डयिष्ये
अलण्डिष्यावहि / अलण्डयिष्यावहि
अलण्डिष्यामहि / अलण्डयिष्यामहि