लण्ड् धातुरूपाणि - लडिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयति / लण्डति
लण्डयतः / लण्डतः
लण्डयन्ति / लण्डन्ति
मध्यम
लण्डयसि / लण्डसि
लण्डयथः / लण्डथः
लण्डयथ / लण्डथ
उत्तम
लण्डयामि / लण्डामि
लण्डयावः / लण्डावः
लण्डयामः / लण्डामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयते / लण्डते
लण्डयेते / लण्डेते
लण्डयन्ते / लण्डन्ते
मध्यम
लण्डयसे / लण्डसे
लण्डयेथे / लण्डेथे
लण्डयध्वे / लण्डध्वे
उत्तम
लण्डये / लण्डे
लण्डयावहे / लण्डावहे
लण्डयामहे / लण्डामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चकार / लण्डयांचकार / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
लण्डयाञ्चक्रतुः / लण्डयांचक्रतुः / लण्डयाम्बभूवतुः / लण्डयांबभूवतुः / लण्डयामासतुः / ललण्डतुः
लण्डयाञ्चक्रुः / लण्डयांचक्रुः / लण्डयाम्बभूवुः / लण्डयांबभूवुः / लण्डयामासुः / ललण्डुः
मध्यम
लण्डयाञ्चकर्थ / लण्डयांचकर्थ / लण्डयाम्बभूविथ / लण्डयांबभूविथ / लण्डयामासिथ / ललण्डिथ
लण्डयाञ्चक्रथुः / लण्डयांचक्रथुः / लण्डयाम्बभूवथुः / लण्डयांबभूवथुः / लण्डयामासथुः / ललण्डथुः
लण्डयाञ्चक्र / लण्डयांचक्र / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
उत्तम
लण्डयाञ्चकर / लण्डयांचकर / लण्डयाञ्चकार / लण्डयांचकार / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्ड
लण्डयाञ्चकृव / लण्डयांचकृव / लण्डयाम्बभूविव / लण्डयांबभूविव / लण्डयामासिव / ललण्डिव
लण्डयाञ्चकृम / लण्डयांचकृम / लण्डयाम्बभूविम / लण्डयांबभूविम / लण्डयामासिम / ललण्डिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डे
लण्डयाञ्चक्राते / लण्डयांचक्राते / लण्डयाम्बभूवतुः / लण्डयांबभूवतुः / लण्डयामासतुः / ललण्डाते
लण्डयाञ्चक्रिरे / लण्डयांचक्रिरे / लण्डयाम्बभूवुः / लण्डयांबभूवुः / लण्डयामासुः / ललण्डिरे
मध्यम
लण्डयाञ्चकृषे / लण्डयांचकृषे / लण्डयाम्बभूविथ / लण्डयांबभूविथ / लण्डयामासिथ / ललण्डिषे
लण्डयाञ्चक्राथे / लण्डयांचक्राथे / लण्डयाम्बभूवथुः / लण्डयांबभूवथुः / लण्डयामासथुः / ललण्डाथे
लण्डयाञ्चकृढ्वे / लण्डयांचकृढ्वे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डिध्वे
उत्तम
लण्डयाञ्चक्रे / लण्डयांचक्रे / लण्डयाम्बभूव / लण्डयांबभूव / लण्डयामास / ललण्डे
लण्डयाञ्चकृवहे / लण्डयांचकृवहे / लण्डयाम्बभूविव / लण्डयांबभूविव / लण्डयामासिव / ललण्डिवहे
लण्डयाञ्चकृमहे / लण्डयांचकृमहे / लण्डयाम्बभूविम / लण्डयांबभूविम / लण्डयामासिम / ललण्डिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयिता / लण्डिता
लण्डयितारौ / लण्डितारौ
लण्डयितारः / लण्डितारः
मध्यम
लण्डयितासि / लण्डितासि
लण्डयितास्थः / लण्डितास्थः
लण्डयितास्थ / लण्डितास्थ
उत्तम
लण्डयितास्मि / लण्डितास्मि
लण्डयितास्वः / लण्डितास्वः
लण्डयितास्मः / लण्डितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयिता / लण्डिता
लण्डयितारौ / लण्डितारौ
लण्डयितारः / लण्डितारः
मध्यम
लण्डयितासे / लण्डितासे
लण्डयितासाथे / लण्डितासाथे
लण्डयिताध्वे / लण्डिताध्वे
उत्तम
लण्डयिताहे / लण्डिताहे
लण्डयितास्वहे / लण्डितास्वहे
लण्डयितास्महे / लण्डितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयिष्यति / लण्डिष्यति
लण्डयिष्यतः / लण्डिष्यतः
लण्डयिष्यन्ति / लण्डिष्यन्ति
मध्यम
लण्डयिष्यसि / लण्डिष्यसि
लण्डयिष्यथः / लण्डिष्यथः
लण्डयिष्यथ / लण्डिष्यथ
उत्तम
लण्डयिष्यामि / लण्डिष्यामि
लण्डयिष्यावः / लण्डिष्यावः
लण्डयिष्यामः / लण्डिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयिष्यते / लण्डिष्यते
लण्डयिष्येते / लण्डिष्येते
लण्डयिष्यन्ते / लण्डिष्यन्ते
मध्यम
लण्डयिष्यसे / लण्डिष्यसे
लण्डयिष्येथे / लण्डिष्येथे
लण्डयिष्यध्वे / लण्डिष्यध्वे
उत्तम
लण्डयिष्ये / लण्डिष्ये
लण्डयिष्यावहे / लण्डिष्यावहे
लण्डयिष्यामहे / लण्डिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयतात् / लण्डयताद् / लण्डयतु / लण्डतात् / लण्डताद् / लण्डतु
लण्डयताम् / लण्डताम्
लण्डयन्तु / लण्डन्तु
मध्यम
लण्डयतात् / लण्डयताद् / लण्डय / लण्डतात् / लण्डताद् / लण्ड
लण्डयतम् / लण्डतम्
लण्डयत / लण्डत
उत्तम
लण्डयानि / लण्डानि
लण्डयाव / लण्डाव
लण्डयाम / लण्डाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयताम् / लण्डताम्
लण्डयेताम् / लण्डेताम्
लण्डयन्ताम् / लण्डन्ताम्
मध्यम
लण्डयस्व / लण्डस्व
लण्डयेथाम् / लण्डेथाम्
लण्डयध्वम् / लण्डध्वम्
उत्तम
लण्डयै / लण्डै
लण्डयावहै / लण्डावहै
लण्डयामहै / लण्डामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डयत् / अलण्डयद् / अलण्डत् / अलण्डद्
अलण्डयताम् / अलण्डताम्
अलण्डयन् / अलण्डन्
मध्यम
अलण्डयः / अलण्डः
अलण्डयतम् / अलण्डतम्
अलण्डयत / अलण्डत
उत्तम
अलण्डयम् / अलण्डम्
अलण्डयाव / अलण्डाव
अलण्डयाम / अलण्डाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डयत / अलण्डत
अलण्डयेताम् / अलण्डेताम्
अलण्डयन्त / अलण्डन्त
मध्यम
अलण्डयथाः / अलण्डथाः
अलण्डयेथाम् / अलण्डेथाम्
अलण्डयध्वम् / अलण्डध्वम्
उत्तम
अलण्डये / अलण्डे
अलण्डयावहि / अलण्डावहि
अलण्डयामहि / अलण्डामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयेत् / लण्डयेद् / लण्डेत् / लण्डेद्
लण्डयेताम् / लण्डेताम्
लण्डयेयुः / लण्डेयुः
मध्यम
लण्डयेः / लण्डेः
लण्डयेतम् / लण्डेतम्
लण्डयेत / लण्डेत
उत्तम
लण्डयेयम् / लण्डेयम्
लण्डयेव / लण्डेव
लण्डयेम / लण्डेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयेत / लण्डेत
लण्डयेयाताम् / लण्डेयाताम्
लण्डयेरन् / लण्डेरन्
मध्यम
लण्डयेथाः / लण्डेथाः
लण्डयेयाथाम् / लण्डेयाथाम्
लण्डयेध्वम् / लण्डेध्वम्
उत्तम
लण्डयेय / लण्डेय
लण्डयेवहि / लण्डेवहि
लण्डयेमहि / लण्डेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
लण्ड्यात् / लण्ड्याद्
लण्ड्यास्ताम्
लण्ड्यासुः
मध्यम
लण्ड्याः
लण्ड्यास्तम्
लण्ड्यास्त
उत्तम
लण्ड्यासम्
लण्ड्यास्व
लण्ड्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
लण्डयिषीष्ट / लण्डिषीष्ट
लण्डयिषीयास्ताम् / लण्डिषीयास्ताम्
लण्डयिषीरन् / लण्डिषीरन्
मध्यम
लण्डयिषीष्ठाः / लण्डिषीष्ठाः
लण्डयिषीयास्थाम् / लण्डिषीयास्थाम्
लण्डयिषीढ्वम् / लण्डयिषीध्वम् / लण्डिषीध्वम्
उत्तम
लण्डयिषीय / लण्डिषीय
लण्डयिषीवहि / लण्डिषीवहि
लण्डयिषीमहि / लण्डिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अललण्डत् / अललण्डद् / अलण्डीत् / अलण्डीद्
अललण्डताम् / अलण्डिष्टाम्
अललण्डन् / अलण्डिषुः
मध्यम
अललण्डः / अलण्डीः
अललण्डतम् / अलण्डिष्टम्
अललण्डत / अलण्डिष्ट
उत्तम
अललण्डम् / अलण्डिषम्
अललण्डाव / अलण्डिष्व
अललण्डाम / अलण्डिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अललण्डत / अलण्डिष्ट
अललण्डेताम् / अलण्डिषाताम्
अललण्डन्त / अलण्डिषत
मध्यम
अललण्डथाः / अलण्डिष्ठाः
अललण्डेथाम् / अलण्डिषाथाम्
अललण्डध्वम् / अलण्डिढ्वम्
उत्तम
अललण्डे / अलण्डिषि
अललण्डावहि / अलण्डिष्वहि
अललण्डामहि / अलण्डिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डयिष्यत् / अलण्डयिष्यद् / अलण्डिष्यत् / अलण्डिष्यद्
अलण्डयिष्यताम् / अलण्डिष्यताम्
अलण्डयिष्यन् / अलण्डिष्यन्
मध्यम
अलण्डयिष्यः / अलण्डिष्यः
अलण्डयिष्यतम् / अलण्डिष्यतम्
अलण्डयिष्यत / अलण्डिष्यत
उत्तम
अलण्डयिष्यम् / अलण्डिष्यम्
अलण्डयिष्याव / अलण्डिष्याव
अलण्डयिष्याम / अलण्डिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलण्डयिष्यत / अलण्डिष्यत
अलण्डयिष्येताम् / अलण्डिष्येताम्
अलण्डयिष्यन्त / अलण्डिष्यन्त
मध्यम
अलण्डयिष्यथाः / अलण्डिष्यथाः
अलण्डयिष्येथाम् / अलण्डिष्येथाम्
अलण्डयिष्यध्वम् / अलण्डिष्यध्वम्
उत्तम
अलण्डयिष्ये / अलण्डिष्ये
अलण्डयिष्यावहि / अलण्डिष्यावहि
अलण्डयिष्यामहि / अलण्डिष्यामहि