लञ्ज् धातुरूपाणि - लजिँ भाषार्थः च - चुरादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्ज्यते
लञ्ज्येते
लञ्ज्यन्ते
मध्यम
लञ्ज्यसे
लञ्ज्येथे
लञ्ज्यध्वे
उत्तम
लञ्ज्ये
लञ्ज्यावहे
लञ्ज्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूवे / लञ्जयांबभूवे / लञ्जयामाहे / ललञ्जे
लञ्जयाञ्चक्राते / लञ्जयांचक्राते / लञ्जयाम्बभूवाते / लञ्जयांबभूवाते / लञ्जयामासाते / ललञ्जाते
लञ्जयाञ्चक्रिरे / लञ्जयांचक्रिरे / लञ्जयाम्बभूविरे / लञ्जयांबभूविरे / लञ्जयामासिरे / ललञ्जिरे
मध्यम
लञ्जयाञ्चकृषे / लञ्जयांचकृषे / लञ्जयाम्बभूविषे / लञ्जयांबभूविषे / लञ्जयामासिषे / ललञ्जिषे
लञ्जयाञ्चक्राथे / लञ्जयांचक्राथे / लञ्जयाम्बभूवाथे / लञ्जयांबभूवाथे / लञ्जयामासाथे / ललञ्जाथे
लञ्जयाञ्चकृढ्वे / लञ्जयांचकृढ्वे / लञ्जयाम्बभूविध्वे / लञ्जयांबभूविध्वे / लञ्जयाम्बभूविढ्वे / लञ्जयांबभूविढ्वे / लञ्जयामासिध्वे / ललञ्जिध्वे
उत्तम
लञ्जयाञ्चक्रे / लञ्जयांचक्रे / लञ्जयाम्बभूवे / लञ्जयांबभूवे / लञ्जयामाहे / ललञ्जे
लञ्जयाञ्चकृवहे / लञ्जयांचकृवहे / लञ्जयाम्बभूविवहे / लञ्जयांबभूविवहे / लञ्जयामासिवहे / ललञ्जिवहे
लञ्जयाञ्चकृमहे / लञ्जयांचकृमहे / लञ्जयाम्बभूविमहे / लञ्जयांबभूविमहे / लञ्जयामासिमहे / ललञ्जिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जिता / लञ्जयिता
लञ्जितारौ / लञ्जयितारौ
लञ्जितारः / लञ्जयितारः
मध्यम
लञ्जितासे / लञ्जयितासे
लञ्जितासाथे / लञ्जयितासाथे
लञ्जिताध्वे / लञ्जयिताध्वे
उत्तम
लञ्जिताहे / लञ्जयिताहे
लञ्जितास्वहे / लञ्जयितास्वहे
लञ्जितास्महे / लञ्जयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जिष्यते / लञ्जयिष्यते
लञ्जिष्येते / लञ्जयिष्येते
लञ्जिष्यन्ते / लञ्जयिष्यन्ते
मध्यम
लञ्जिष्यसे / लञ्जयिष्यसे
लञ्जिष्येथे / लञ्जयिष्येथे
लञ्जिष्यध्वे / लञ्जयिष्यध्वे
उत्तम
लञ्जिष्ये / लञ्जयिष्ये
लञ्जिष्यावहे / लञ्जयिष्यावहे
लञ्जिष्यामहे / लञ्जयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्ज्यताम्
लञ्ज्येताम्
लञ्ज्यन्ताम्
मध्यम
लञ्ज्यस्व
लञ्ज्येथाम्
लञ्ज्यध्वम्
उत्तम
लञ्ज्यै
लञ्ज्यावहै
लञ्ज्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलञ्ज्यत
अलञ्ज्येताम्
अलञ्ज्यन्त
मध्यम
अलञ्ज्यथाः
अलञ्ज्येथाम्
अलञ्ज्यध्वम्
उत्तम
अलञ्ज्ये
अलञ्ज्यावहि
अलञ्ज्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्ज्येत
लञ्ज्येयाताम्
लञ्ज्येरन्
मध्यम
लञ्ज्येथाः
लञ्ज्येयाथाम्
लञ्ज्येध्वम्
उत्तम
लञ्ज्येय
लञ्ज्येवहि
लञ्ज्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लञ्जिषीष्ट / लञ्जयिषीष्ट
लञ्जिषीयास्ताम् / लञ्जयिषीयास्ताम्
लञ्जिषीरन् / लञ्जयिषीरन्
मध्यम
लञ्जिषीष्ठाः / लञ्जयिषीष्ठाः
लञ्जिषीयास्थाम् / लञ्जयिषीयास्थाम्
लञ्जिषीध्वम् / लञ्जयिषीढ्वम् / लञ्जयिषीध्वम्
उत्तम
लञ्जिषीय / लञ्जयिषीय
लञ्जिषीवहि / लञ्जयिषीवहि
लञ्जिषीमहि / लञ्जयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलञ्जि
अलञ्जिषाताम् / अलञ्जयिषाताम्
अलञ्जिषत / अलञ्जयिषत
मध्यम
अलञ्जिष्ठाः / अलञ्जयिष्ठाः
अलञ्जिषाथाम् / अलञ्जयिषाथाम्
अलञ्जिढ्वम् / अलञ्जयिढ्वम् / अलञ्जयिध्वम्
उत्तम
अलञ्जिषि / अलञ्जयिषि
अलञ्जिष्वहि / अलञ्जयिष्वहि
अलञ्जिष्महि / अलञ्जयिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलञ्जिष्यत / अलञ्जयिष्यत
अलञ्जिष्येताम् / अलञ्जयिष्येताम्
अलञ्जिष्यन्त / अलञ्जयिष्यन्त
मध्यम
अलञ्जिष्यथाः / अलञ्जयिष्यथाः
अलञ्जिष्येथाम् / अलञ्जयिष्येथाम्
अलञ्जिष्यध्वम् / अलञ्जयिष्यध्वम्
उत्तम
अलञ्जिष्ये / अलञ्जयिष्ये
अलञ्जिष्यावहि / अलञ्जयिष्यावहि
अलञ्जिष्यामहि / अलञ्जयिष्यामहि