लज्जित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लज्जित्री
लज्जित्र्यौ
लज्जित्र्यः
सम्बोधन
लज्जित्रि
लज्जित्र्यौ
लज्जित्र्यः
द्वितीया
लज्जित्रीम्
लज्जित्र्यौ
लज्जित्रीः
तृतीया
लज्जित्र्या
लज्जित्रीभ्याम्
लज्जित्रीभिः
चतुर्थी
लज्जित्र्यै
लज्जित्रीभ्याम्
लज्जित्रीभ्यः
पञ्चमी
लज्जित्र्याः
लज्जित्रीभ्याम्
लज्जित्रीभ्यः
षष्ठी
लज्जित्र्याः
लज्जित्र्योः
लज्जित्रीणाम्
सप्तमी
लज्जित्र्याम्
लज्जित्र्योः
लज्जित्रीषु
 
एक
द्वि
बहु
प्रथमा
लज्जित्री
लज्जित्र्यौ
लज्जित्र्यः
सम्बोधन
लज्जित्रि
लज्जित्र्यौ
लज्जित्र्यः
द्वितीया
लज्जित्रीम्
लज्जित्र्यौ
लज्जित्रीः
तृतीया
लज्जित्र्या
लज्जित्रीभ्याम्
लज्जित्रीभिः
चतुर्थी
लज्जित्र्यै
लज्जित्रीभ्याम्
लज्जित्रीभ्यः
पञ्चमी
लज्जित्र्याः
लज्जित्रीभ्याम्
लज्जित्रीभ्यः
षष्ठी
लज्जित्र्याः
लज्जित्र्योः
लज्जित्रीणाम्
सप्तमी
लज्जित्र्याम्
लज्जित्र्योः
लज्जित्रीषु


अन्याः