लजयन्ती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
लजयन्ती
लजयन्त्यौ
लजयन्त्यः
सम्बोधन
लजयन्ति
लजयन्त्यौ
लजयन्त्यः
द्वितीया
लजयन्तीम्
लजयन्त्यौ
लजयन्तीः
तृतीया
लजयन्त्या
लजयन्तीभ्याम्
लजयन्तीभिः
चतुर्थी
लजयन्त्यै
लजयन्तीभ्याम्
लजयन्तीभ्यः
पञ्चमी
लजयन्त्याः
लजयन्तीभ्याम्
लजयन्तीभ्यः
षष्ठी
लजयन्त्याः
लजयन्त्योः
लजयन्तीनाम्
सप्तमी
लजयन्त्याम्
लजयन्त्योः
लजयन्तीषु
 
एक
द्वि
बहु
प्रथमा
लजयन्ती
लजयन्त्यौ
लजयन्त्यः
सम्बोधन
लजयन्ति
लजयन्त्यौ
लजयन्त्यः
द्वितीया
लजयन्तीम्
लजयन्त्यौ
लजयन्तीः
तृतीया
लजयन्त्या
लजयन्तीभ्याम्
लजयन्तीभिः
चतुर्थी
लजयन्त्यै
लजयन्तीभ्याम्
लजयन्तीभ्यः
पञ्चमी
लजयन्त्याः
लजयन्तीभ्याम्
लजयन्तीभ्यः
षष्ठी
लजयन्त्याः
लजयन्त्योः
लजयन्तीनाम्
सप्तमी
लजयन्त्याम्
लजयन्त्योः
लजयन्तीषु