लच्छ् धातुरूपाणि - लछँ लक्षणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छ्यते
लच्छ्येते
लच्छ्यन्ते
मध्यम
लच्छ्यसे
लच्छ्येथे
लच्छ्यध्वे
उत्तम
लच्छ्ये
लच्छ्यावहे
लच्छ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ललच्छे
ललच्छाते
ललच्छिरे
मध्यम
ललच्छिषे
ललच्छाथे
ललच्छिध्वे
उत्तम
ललच्छे
ललच्छिवहे
ललच्छिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छिता
लच्छितारौ
लच्छितारः
मध्यम
लच्छितासे
लच्छितासाथे
लच्छिताध्वे
उत्तम
लच्छिताहे
लच्छितास्वहे
लच्छितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छिष्यते
लच्छिष्येते
लच्छिष्यन्ते
मध्यम
लच्छिष्यसे
लच्छिष्येथे
लच्छिष्यध्वे
उत्तम
लच्छिष्ये
लच्छिष्यावहे
लच्छिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छ्यताम्
लच्छ्येताम्
लच्छ्यन्ताम्
मध्यम
लच्छ्यस्व
लच्छ्येथाम्
लच्छ्यध्वम्
उत्तम
लच्छ्यै
लच्छ्यावहै
लच्छ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलच्छ्यत
अलच्छ्येताम्
अलच्छ्यन्त
मध्यम
अलच्छ्यथाः
अलच्छ्येथाम्
अलच्छ्यध्वम्
उत्तम
अलच्छ्ये
अलच्छ्यावहि
अलच्छ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छ्येत
लच्छ्येयाताम्
लच्छ्येरन्
मध्यम
लच्छ्येथाः
लच्छ्येयाथाम्
लच्छ्येध्वम्
उत्तम
लच्छ्येय
लच्छ्येवहि
लच्छ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
लच्छिषीष्ट
लच्छिषीयास्ताम्
लच्छिषीरन्
मध्यम
लच्छिषीष्ठाः
लच्छिषीयास्थाम्
लच्छिषीध्वम्
उत्तम
लच्छिषीय
लच्छिषीवहि
लच्छिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलच्छि
अलच्छिषाताम्
अलच्छिषत
मध्यम
अलच्छिष्ठाः
अलच्छिषाथाम्
अलच्छिढ्वम्
उत्तम
अलच्छिषि
अलच्छिष्वहि
अलच्छिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अलच्छिष्यत
अलच्छिष्येताम्
अलच्छिष्यन्त
मध्यम
अलच्छिष्यथाः
अलच्छिष्येथाम्
अलच्छिष्यध्वम्
उत्तम
अलच्छिष्ये
अलच्छिष्यावहि
अलच्छिष्यामहि